________________
पयला ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०५; परि०२
[ पहदं
मा
पयला-निद्रा । पयलाओ-हरः सर्वत्र पयलायभत्तो-मयूरः । पयलो-नीडम् । . पयवई-सेना । पयायं-लनुपूर्वम् । - पवद्धो-घनः लोहफुट्टनोपकरणम् । पवरंग-शिरः। एवहाइअ-प्रवृत्तम् । पवइसेल्लं-बालमयकण्डकम् । पवल्लो-नखः शरो बालमृगश्च । पविआ-पक्षिणां पानभाजनम् । पविद्धं-प्रेरितम् । परक्कं-मल्पं स्रोतः । परडा-सर्प विशेषः। परभाओ-सुरतम् । परसुहत्तो-वृक्षः । परद्धं-पीडितं पतितं भोरु च । परिअडी-वृत्तिमूर्खश्च । परिअलिअं-परिच्छिवम् । परिअली-स्थालम् मोजनभाण्डम् । परिउत्थो-प्रोषितः । परिभंतो-निषिद्धो भीमच परिवारिओ-घटितः । परिअट्रो-रजकः। परिच्छुढो-उरिक्षप्तः । परिलिओ-लीनः ।
-अज्ञातगतिः । परिवासो-क्षेत्रशयः । परिवाहो-दुविनयः । परिहच्छं-पटुर्मन्युश्च । परिहट्टो-आकृष्टिः । परिहणं-परिधानम् । परिहलाविओ-जलनिर्गमः । परिहारइत्तिआ-ऋतुमती ।
परिहारिणो-चिरप्रसूता महिषी । परिहाओ-क्षीणः। परिहालो-जलनिर्गमः । परिहो-रोषः । परेओ-पिशाचः । परेवयं-पादपतनम् । पल-स्वेदः । पलसू-सेवा । पलही-कासः । पलसं-कसफल स्वेदश। पलहिअं-विषमम् । पल्लवाय-क्षेत्रम् । पल्लाव-लाक्षारक्तम् । पलाओ-चोरः । पलासी-मल्ला । पलिहओ-मूर्खः । पलिहाओ-उर्वदाहः । पलिहस्सं-ऊर्ध्वदारुः । पलाट्टजीहो-रहस्यभेदी। पविरइओ-त्वरितः । पविरजिओ-स्निग्धः कृतनिषेधः । पसओ-मृगविशेषः। पसरेहो-किअल्कः। पसवडक्कं-विलोकनम् । पसाइआ-पुलिन्दशिरसि पर्णपुटम् । पसिअं-पूगफलम् । पसुहत्तो-वृ। पसू-सुम म् । पसेवओ-बह्मा । पसंडि-कनकम् । पहएल्लो-पूपः । पहट्टो-दृप्तः । पहणं-कुलम् । पहणी-समुखागनिरोषः। पहद-सदा दृष्टम् ।
परिल्लवासो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org