________________
पहम्मं ]
पहम्मं - सुरखातम् । पहयरो - निकरः । पहिअं - मथितम् । पहेणयं भोजनोपायनमुत्सवंश्च । पहोइअं - पर्याप्तं प्रभुत्वम् । पाइअं - वदनविस्तारः ।
पाउअं-हिमम् ।
प। उक्के मार्गीकृतम् ।
पाउग्गिओ-सभिक: द्यूतकारयिता ।
पाउग्गो-सभ्यः ।
पाउरणो-कवचम् |
पाओ - रथचक्रम् । पाडच्चरो बासक्तचित्तः । पाउलो हंसो वृषभ: कमलं च । पाडवणं पादपतनम् ।
पाडलसउणो-हंसः | पाडिअग्गो - विश्रामः ।
वाचार्यश्री आनन्दसागरसरिसङ्कलित :
पाडसारो - पटुता ।
पाडि सिद्धी - स्पर्धा सदृशः समुदाचारश्च । पाडिसिरा - खलीनयुक्ता । पाडिहच्छी - शिरोमाल्यम् ।
पाडुक्को - समालम्भनं पटुख । पाडुहुओ-प्रतिभूः पारिहच्छी माला । पाडुकी - णिशिम्बिका ।
पाहुंगोरी- विगुणो मद्यासक्तो दृढकृता वेष्टना च वृति: ।
पाडुच्ची - तुरगमण्डनम् ।
पाणी - रथ्या |
पाणाअओ - श्वपचः ।
पाणी - श्वपचार्थः । पाणाली हस्तद्वयप्रहारः । पायपणो-कुक्कुटः ।
पायडं-अङ्गनम् ।
पायद्दा- पादाभ्यां धान्यमर्दनम् । पायलं-चक्षुः ।
पारद्ध - पूर्वकृत कर्म परिणाम आखेटक: पीडितश्च ।
(
Jain Education International
पारपासा-चुडा
पारयं - सुराभाण्डम् ।
पारंकं - सुरामानभाण्डम् |
पारंपरी - राक्षसः ।
पारावरो- गवाक्षः ।
पारिहट्टी - द्वाःस्था: प्रतिहारी आकृष्टिराकर्षणं माहिषी सामान्योक्तापि चिरप्रसूतेह गृह्यते ।
पारी - दोहनभाण्डम् |
पारु अग्गो - विश्रामः ।
पाठअल्लो - पृथुकः ।
पाठहल्ले - मालीकृतम् ।
पालप्पो - विप्लुतः प्रतिसारश्च । पासलं द्वारं तिर्यक् च ।
पाली - दिक् । पालीबंधो-तटाकः ।
पालीहम्मं - वृत्तिः । पावो-सर्पः ।
पालो - शौण्डिको जीणंश्च ।
पाऊ - मक्तभिक्षुच ।
पासणिओ साक्षी । पासं- अक्षि विशोभं च । पासाणिओ साक्षी ।
पासावओ - गवाक्षः ।
पासाला भल्ली ।
पाहुणं विक्रेयम् ।
पिअणं- दुग्धम् । पिअमा-फलिनी ।
पिमाहवी - कोकिला । पिउली - कर्पासस्तूललतिका च ।
पिच-पक्वकरीरम् |
पिच्छिली-लज्जा ।
पिच्छिलो - देश: ।
पिच्छी-चूडा
पिट्ठखउरा - कलुषा सुरा ।
पिट्ठतं - गुदः ।
३६ )
[पितं
For Private & Personal Use Only
www.jainelibrary.org