________________
पिडच्छा]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० २
[ पेरुल्लो
-
-
पिडच्छा-सखी । पिण्ठो क्षामा । पिणाई-आशा । पिणाओ-बलात्कारः। पिप्पडा-ऊर्णापिपीलिका । पिप्पओ-मशक सम्मत्तश्च । पिप्पडिअं-यत्किञ्चित् पठितम् । पिप्परो-वृषभ: हंसन। पिब्ब-जलम् । पिरिडी-शकुनिका। पिलणं-देशः । पिल्लरी-गडुत्संज्ञ तृणं चोरीधर्मश्च । पिल्ह-लघुपक्षिरूपं । पिहलं-मुखमारुतापूरिततृणवाद्यवाचकः । पिहंडो-वायविशेषो विवर्णश्च । पिहोअरो-तनुः । पिंगंगो-कर्कटः। पिच्छोली-मुखमारुतापूरिततृणवायवाचकः । पिंजरुडो-मेरुण्ड: वदनदयो चेती भारुण्डाख्यः पक्षो। पिजिअं-विधुतम् । पिंडी-मञ्जरी। पिंडीरं-दाडिमम् । पिंसुली-मुखमारुतापूरिततृणवाद्यवाचकः । पोई-तुरंगमः। पोडरई-चोरभार्या । पीणं-चतुरस्रम् । पीढं-इक्षुनिपीडनयन्त्रम् । पीलुटुं-प्लुष्टम् । पुआइणी-पिशाचगृहोता । पूआई-तरुण उन्मत्तः पिशाचश्च । पुअंडो-तरुणः । पुडइअं-पिण्डीकृतम्। पुडइणी-लिनी । पुंडइअ-पिण्डोकृतम् । पुडिंग-वदनं बिन्दुश्च ।
पुगइ-श्वपचः । पुणवत्तं-प्रमोदहतवस्त्रम् । पुण्णाली-असती। पुत्थं-मृदुः। पुप्पुआं-पीनम् । पुप्फा-पितृश्वसा । पुरिल्लदेवो-असुरः । पुरिल्लपहाण-बहिवंष्ट्रा। पुरिलो-प्रवरः । पुरुपुरिआ-उत्कंठा । पुरोहडं-विषमम् । पुलासिओ-अग्निकणः । पुल्लो-व्याघ्र: सिंहश्च । पुवाडं-पोनम् । पुरुहूओ-घूफः । पूअं-दधिः । पूआ-पिशाचगृहीता। पूआइणी-उन्मत्ता दुःशीषा च । पूणी-तूललता यन्मध्यात्सूत्रसन्तुनिःसरति । पूणो-हस्ती । पूरणं-शूर्पम्। पूरी-तन्तुवायोपकरणं । पूरोट्टो-अवकरः। पूसो-सातवाहनः शुकच । पेआलं-प्रमाणम् । पेच्छओ-दृष्टमात्राभिलाषी । पेखलं-प्रमाणम् । पेलालो-विपुलः। पेडइओ-कणादिविक्रेता पणि । पेड्डा-भित्तीद्वारं महिषी च। पेढालो-विपुलः। पेढाल-वर्तुलम् इति द्रोणा। पेरणं-उर्ध्वस्थानम् । पेरिज्ज-साहाय्यम् । पेरुल्लो-पिण्डीकृतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org