________________
पे}ि
पेल्लिअं - पीडितम् ।
1
पेसणं- कार्यम् पेसणआरी-दूती । पेणं - पिच्छम् । पोअइआ - निद्राकरी खता ।
पोअलओ - आश्विन मासोत्सवोऽपूपच ।
पोआओ - ग्रामवृधानः ।
पोलो-वृषभः । पोओ-घववृक्षो लघुसपैा ।
पोअंडो - मुक्तभयः । पोअंतो- शपथः । पोइआ - निद्राकरीलता । पोइओ - कान्दविकः पोउआ - करीषाग्निः ।
।
। बोतः ।
पोच्चं - मुकुमारम् पोट्टं - उदरम् । पोनिआ - सूत्रभृत्तर्कः (?) ।
पोनिओ-पूर्णः ।
षोत्तओ - वृषणः ।
पोती- काचः ।
पोमरं - कुसुम्भरक्तं वस्त्रम् ।
पोरच्छो- दुर्जनः ।
पोरयं-क्षेत्रम् ।
पोलच्चा - खेटित भूमि: ।
पोलिओ - सौनिकः ।
आचार्य आनन्दसागररिसङ्कलित :
Jain Education International
पोसिओ-दुस्यः । पोहणो-बघुमत्स्यः । पंखुडी - पत्रम् ।
पंचगुली - एरण्डवृक्ष । पंचवण्णा-पश्चाषिकपञ्चाशत् ।
पंडरंगो-रुद्रः ।
पंडविअं - जलार्द्रम् ।
पंती-वेणी ।
पंपुच्छहणी - श्वसुरकुखात्प्रथममानिता वधूः ।
पंअं - दीर्घम् ।
पंफुल्लिअं - गवेषितम् । पसुलो-कोकिलो जारश्च । पांडविअं - जलार्द्रम् ।
पुंडरिअं - कार्यम् ।
पुंडे - व्रजेत्यस्मिन्नर्थे । ढोगः ।
( ३८
पुंअं - संगमः । पेंडओ-तरुणः ।
पेंडओ - षण्ढ इत्यन्ये ।
पॅडधवो- खङ्गः ।
पॅडबालं - पिण्डीकृतः ।
पेंडारो - महिषीपाल इति देवराजः । पेंडारो-बोपः ।
पॅड लिअं - पिण्डीकृत: । पेंडलो - रसः । पेंडोलो-क्रीडा ।
पेंड - खण्ड बलया । पेंढा - कलुषासुराः । पोंडो-यूथाधिपतिः ।
फग्गू - वन्तोत्सवः ।
फड - सर्पस्य सर्वशरीरं फणा ।
फरओ-फलकः ।
फलही - कर्पास: । फलिआरी - दूर्वा ।
फली - लिङ्गं वृषभ ।
फसलं सारं स्थासकश्च ।
फसला णिओ - कृतविभूषः । फलो-मुक्तः ।
फंफलओ - लताभेदः ।
फंसणं- युक्तं मलिनं च ।
फंसुली - नवमालिका | फंसुलो-मुक्तः । फिक्की-हर्ष फिड्डो
- वामनः ।
For Private & Personal Use Only
[ फिड्डो
www.jainelibrary.org