________________
फिरपं.
अल्पपरिचितसैदान्तिकशब्दकोषः, मा० ५, परि० २
बोली
-
फिरपं-कृत्रिमम् ।
बव्वाडो-दक्षिणहस्तः। फुफ्फा-मिथ्या ।
बहलं-पा। .फुप्फो-रजको ।
बहुणो-चोरो धूर्तश्च । फुरिअं-निन्दितम् ।
बहुमुहो-दुर्जनः । फुल्लंधुओ-भ्रमरः।
बहुराणा-खङ्गधारा । फुटा-केशबन्धः । .
बहुरावा-शिवा । फुआ-फरीषाग्निः ।
बंधो-भृत्यः । फूओ-लोहकारः ।
बंधोल्लो-मेलकः । फेणबन्धो-वरुणः ।
बंभहरं-कमलम् । फेणवडो-वरुणः।
बाउल्ली-पञ्चालिका। फेलाया-मातुलानी ।
बाणो- सुभग: पनसश्च । फेल्लुसणं-पिच्छिलो देशः ।
बालओ-वणिक्पुत्रः। फेल्लो-दरिद्रः ।
बिआया-युतो कीटो। फेसो-त्रासः सद्भावश्च ।
बिग्गाइ-युतौ कोटी । फोइअयं-मुक्तं विस्तारितं च।
बीअओ-असनवृक्षः । कोडिअयं-राजिका धूमितं शाकादि रात्रावटव्या सिंहादिरक्षा बिवोवणयं-क्षोभो विकार उच्छीर्षकं च । प्रकारश्च ।
बिअजमणं-बीजमखनखलम् । फोसो-उद्गमः ।
बोलओ-ताडङ्कः । फोंका-भीषयितुं शब्दः ।
बुक्कणो-काकः।
बुक्का-मुष्टिः । बइलो-बलीवदः ।
बुक्कासारो-भीरुः । बक्कर-परिहासः ।
बुत्ती-ऋतुमती । बद्धओ-त्रपुपट्टाल्यः कर्णाभरणविशेषश्च ।
बुंदिणी-कुमारी समूहा । बप्पीहो-घातकः ।
बुंदी-चुम्बनं सूकरश्च । बप्पो-सुमटः पितेत्याये ।
बुंदीरो-महिषो महांश्च । बण्फाउलं-अतिशयोष्णम् ।
बुबुअं-बृन्दम् । बब्बरी-केशरचना ।
बुलंबुला-बुबुदः । बमो-वज्रः ।
बेडो-नोः। बजिओ-हालाहसः ।
बेड्डा-मथुः। बमलो-कलकलः।
बेली-स्थूणा । बरुअं-इक्षुसहशतृणम् ।
बोक्कडो-छागः । बलमड्डा-बलात्कारः।
बोडो-धार्मिकः । बलवट्टी-सखी व्यायामसहा ।
बोड्डर- मथः । बलामोडी-बलात्कारः।
बोदरं-पृथु । बलिओ-पीनः ।
| बोलो-कलकला।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org