________________
बोल्लइ
आचार्यश्रीयानन्यसागररिसङ्कलितः
[भोल्लयं
बोल्लह-कथयति । बोटब्वं-क्षेत्रम् । बोहहरो-मायः। बोहारी-सम्मानी । बउहारी-सम्मानी। बोहित्थो-प्रवहणम् । बोंगिल्लो-भूषित बाटोपश्च । बोंड-चुचुकम् । बोंदं-मुखम् । बोंदी-रूपं मुखं शरीरं च ।
भग्गं-लिप्तम् । भट्टिओ-विष्णुः । भदृसिरी-धोखण्डम् । भई-आमलकम् । भद्दाकरी-प्रबम्बः । भममुहो-आवर्तः । भमासो-इक्षुसदृशतृणम् । मयवग्गामो-मोढेरकम् । भरोच्छयं-तालफलम् । भलंतं-प्रस्खलत्। भल्लुंकी-शिवा । भल्लू-ऋक्षः । . भव्वा-भागिनेयः। भसुआ-शिवा । भंडणं-कलहः । भंड-वृन्ताकम् । भंडी-शिरीषवृक्षोइटवी असती गात्री च । भंडं-मुण्डनम् । भंडो-छिमभूर्धा मापषी बन्न सखा दौहित्रश्च । भंभलं-अप्रियम् । भंभलो-मूल् भितं हारं ग्रहं च । भंभा-तूर्यविशेषः । भंभो-असती । भाओ-ज्येष्ठगिनीपतिः ।
भाइल्लो-हालिकः । भाउअं-आषाढे गोर्या उत्सवविशेषा । भाउजा-म्रातृजाया । भायलो-जात्यतुरंगमः । भावइआ-धार्मिकगृहिणी। भाविअं-गृहीतम् । भासलं-दीप्तम्। भासि-दत्तम् । भासुंडो-निःसरणम् । भित्तरं-द्वारम् । भित्तिरूवं-टङ्कच्छिन्नम् । भिसंतं-अनर्थः । भिसिआ-बृसी । भिगं-कृष्णम् । भिगारी-चोरी मशकः । भु-भुजम् । भुक्कणो-श्वामधादिमानम् । भुक्खा -क्षुत् । भुतगो-भृत्यः । भुरुहुंडिअं-उद्धूलितम् । भुरुंडिआ-शिवा । भुंडीरो-सूकरः । मुडो-सूकरः । भूअण्णो-कृष्टे खले यज्ञः । भूओ-यन्त्रवाहः । भूमिपिसाओ-तालः । भेजलओ-भीरुः। भेजो-मीरुः । भेडो-भीमः । भेरंडो-चित्रकः । भेलो-आज्ञा बेडा चेटी च । भोइओ-ग्रामप्रधानम् । मोओ-माटिः। भोरुडो-भारण्डपक्षी ।
भोल्लयं-प्रबन्धप्रवृत्तं पाथेवम् । (४० ) .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org