________________
मआई
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५, परि० २
[ मसिणं
मडहं-लघु । मआई-शिरोमाला।
मडा-बलात्कार आज्ञा । मइ-सितम् ।
मडो-कम्मो सृतश्च । मइमोहणी-सुरा ।
मडुवइअं-हतं तीक्ष्णं च । मइलो-कलकलो गततेजश्च ।
मणिणायहर-समुद्रः । मइहरो-ग्रामप्रवरः।
मणिरइआ-कटीसूत्रम्। मई-सुरा ।
मत्तबालो-मत्तः । मऊ-पर्वतः।
मत्तल्ली-बलात्कारः। मऊ-दीनम् ।
मत्तालंबो-मत्तवारणः । मउडी-जूटः।
मंधाओ-आत्यः । मउरो-अपामार्गः ।
मम्मक्का-उस्कण्ठा गर्वश्न । मउरंदो-अपामार्गः।
मम्मणिआ-नीलमक्षिका । मउलो-हृदयरसो छलनम् ।
मम्मणो-मदनो रोषश्च । मक्कडबंध-शृंखलारूपं ग्रीवाभरणम् सम्वापसव्वं यज्ञोप- | मम्मी-मातुलानी । वीत कारम् ।
मयडो-आरामः। मक्कोडा-ऊर्गापिपीलिका ।
मयणसलाया-सारिका। मक्कोडो-यात्रगुम्फनाथं राशिश्च ।
मर्याणवासो-कन्दर्पः । मगणिर-अनुगमनशीबः ।
मयलवुत्ती-रजस्वला । मग्गो-पश्चात् ।
मयरंदो-कुसुभरजः । मच्चं--मलः ।
मयाली-निद्राकरीलता । मडा-मर्यादा ।
मरट्ठो-गर्वः । मलिअं-अवलोकितं पीतं च ।
मराली-सारसी दूती सखी च । मजोक्कं-प्रत्यग्रम् ।
मरालो-अलसः । मज्झमारं-मव्यम् ।
मरो-मशकः उलूकश्च । मज्झओ-नापितः ।
मरुलो-भूतम् पिशाचादि । मज्झिमगडं-उदरम् ।
मलओ-गिर्येकदेश उपवन च । मज्झतिअं-मध्यं दिनम् ।
मलवट्टी-तरुणी। मटूहिअं-परिणीताया: कोप: कलुषमशुचि चेति । मलहरो-तुमुलः। मट्टी-शृगविहीनः ।
मल्हणं-लीला । मट्ठो-अवसः ।
मल्लाणी-मातुलानी। मडो-आरामः।
मल्लयं-अनुरभेदः शराव कुसुम्मरक्त चषकश्च । मांडआ-समाहता।
मलिअं-लघुक्षेत्रं कुण्ड च । मडफरो-गर्व ।
मलो-स्वेदः । मडवोज्झा-शिविका ।
मलंपिओ-गर्वी। मडहरो-गवः।
मसिणं-रम्यम् । अल्प० देश्य० ६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org