________________
धूमसिहा ]
अल्पपरिचितसैद्धान्तिकान्दकोषः, मा० ५, परि०२
दिवं
धूमसिहा-नीहारः।
पञ्चवरं-मुसलम् । धूमिआ-नीहारः ।
पञ्चवल्लोको-आसक्तचित्तः । धूमंगो-भ्रमरः ।
पच्चुच्छहणो-नवसुरा। धूरिअं-दीर्घम् ।।
पच्चुत्थं - प्रत्युप्तम् । धूलोवट्टो-अश्वः ।
पच्चुद्धारो-संमुखागमनम् । धंगो-भ्रमरः ।
पच्चुहिअं--स्प्रतुतम् । धंधा-लज्जा ।
पच्चूढो-स्थालम् । घंसाडिओ-व्यपगतः।
पच्चूहो-रविः।
पच्चेडं-मुसलम् । पइअं-मत्सितं रथचकं च ।
पच्चोवणो-संमुखागमनम् । पइट्ठाणं-नगरम् ।
पन्छी-पिटिका । पइट्ठो-शातरसो विग्लं मार्गश्च ।
पच्छेणयं-पाहेज्वं पाथेयम् । पइण्णो-विपुलः ।
पजणं-पानम् । परिक्कं-विशालमेकान्तं शून्यं च ।
पखा-अधिरोहिणी। पइहंतो-जयन्तः ।
पज्जुणसरं- इक्षुसदृशं तृणम् । पउओ-दिनम् ।
पट्टिसंग-ककुदम् । पउणो-द्रणप्ररोहो, नियमभेदश्च ।
पडच्चरो-श्यालप्रायी विदूषकादिः । पउत्थं-गृह प्रोषितं च ।
पडलं-नीव्रम् । पउढो-गृहस्य पश्चिम प्रदेः ।
पडवा-पटकुटी। पउढं-गृहम् ।
पडु-धवलम् । पउमलओ-वसन्तः ।
पड्डत्थी-नहुदुग्धा दोहनहारिणी च । पएरो-वृतिविवरमार्गों दुःशीख: कण्ठदीनाराख्यभूषणभेद: पड्डुला-चरणघातः । कण्ठे विवरं दीननाद ।
पड्डल्ल-लघुपिठरम् चिरप्रसृतं च । पएतो-प्रातिधिमकः ।
पड्डसं-सुसयमितम् (?)। पक्कग्गाहो-मकरः ।
पहुंसो-गिरिगुहा । पक्कणो-अतिशयशोभमानो मग्नः प्रियंवदश्च ।
पडाली-पङ्क्तिः । पक्कणो-असहनः समर्थश्च ।
पडिअग्गि-परिभुक्तं बर्धापितं पाक्षितं चेति । पक्को-दृप्तः समर्थश्च ।
पडिअज्झओ-उपाध्यायः । पक्कसावओ-शरभो व्याघ्रश्च ।
पडिअरो-चुल्लीमूलम् । पक्खडिअं-प्रस्फुरितम् ।
पडिअली-त्वरितः। पक्खरा-तुरगसन्नाहः ।
पडिअं-निर्घाटितम् । पक्वोडिअं-निर्घाटितम् ।
पडिअंतओ-कर्मकरः । पग्गेजो-निकरः ।
पडिएल्लिओ-कृतार्थः । पञ्चत्तरं-चाटुः।
पडिक्खरो-क्रूरः। पञ्चलो-असहनः समर्थश्च ।
| पडिखधं-जलवहनम् । अल्प० देश्य० ५
( ३३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org