________________
दुंदुभिवं]
माचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ पथमरो
दुद्धिणी-तुम्बी। दुच्चंडिओ-दुर्लक्षितो दुर्विदग्धत्र । दुप्परिअल्लं-अशक्यं तडागश्च । दोसो-अ, कोपश्च । दोहणहारी-जलहारिणी परिहारिणी छ ।
दुंदुभिअं-गलगजितम् । दुल्लसिआ-दासी । दुरंदरं-दुःखोत्तीर्णम् । दुखोलणी-यो दुग्धापि दुपते । दुरालोओ-तिमिरम् । दुअक्खरो-षण्डः । दुर्मतओ-केशबन्धः। दुम्मइणो-कलहशीला स्त्री। दुत्थुव्हहो-पुरुषः । दुंबवत्ती-सरित् । दुक्कुक्कणिया-पतग्रहः । दूहट्टो-लज्जादुमनाः । देहणी-पकः । दोहणी-पङ्कः । देवउप्पं-पक्वपुष्पम् । दोगं-युग्मम् । बोद्धिओ-चर्मकूपः। दोएओ-शवः । दोओलो-वृषभः । दोवेली-सायं भोजनम् । दोरगओ-आयुक्तः । दोसिणी-ज्योत्सना। दोहासलं-कटीतटम् । दोसारिणअं-निर्मलीकृतम् । दोणक्का-सरघा । दोसाकरणं-कोपः । दोसणिज्जतो-चन्द्रः । दलिअं-निफूणिताक्षं दारु अगुती ।। दरविंदरं-दर्षि विरलं च । दामणी-प्रसवो नयनं . दोविआ-उपदेहिका मृगाकर्षणीव्याधमृगी च। दुग्गं-दुःखं कटी च । दुअित्थं-जघनस्थितवस्त्रं जघनं च । दुच्चबालो-कलहनिरतो दुश्चरितः पुरुषवचन ।। दुद्धिणा -स्नेहस्यापन भाण्ड ।
(
धओ-पुरुषः । धणिया-प्रिया । धणिों -गाढम् । धणी-भार्या पर्याप्तिर्वोऽपि निशखश्च । घण्णा-आशीरेवेति, कध्यमानाशीर्वादः। धम्मओ-चतुरङ्गुमो हस्तव्रणश्चण्डो पुरुषोपहारश्च । धयणं-गृहम् । धरग्गो-कार्यासः । धरं-तूलम् । थवलसउणो-हंसः । धवलो-यो यस्या जातानुत्तमः । धन्यो-वेगः । घसलो-विस्तीर्णः। भाडिओ-बारामः । धाडी-निरस्तम् । धागरिक-फलभेदः । धारा-रणसुखम् । घारावासो-मेषो भेकश्च । धार-लघु । धुअगाओ-भ्रमरः । धुक्कुधुआं-उल्लसितम् । धुक्कुदधुगिअं-उल्लसितम् । धुंधुमारा-इन्द्राणी। धूणो-गजः । धूमहारं-गवाक्षः । धूमद्धओ-तटाको महिषश्च । धूमद्धयमहिसोओ-कुत्तिया । | धूममहिसो-नीहारः।
धूमरी-नीहारः। ३२ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org