________________
दयं।
अल्पपरिचितसैदान्तिकशब्दकोषः, मा०
बयं-जल शोकइत्यन्ये । दवो-गद्गदः। दच्छ-तीक्ष्णम् । बसेरो-सूत्रकनकम् । वसू-शोकः । बअरी-सुरा । दमो -दरिद्रः । दत्थरो-हस्त शाटकः । दक्खडो-गृध्रः । दंतियो-शशकः । बवरो-तन्तुः। बहित्थो-कपिस्थ । दइ-रक्षितम् । दयाइयं-रक्षितम् । दहवडो-घाटी। दहिउप्फ-नवनीतम् । क्यावणो-दीनः । दवहुत-प्रीममुखम् । दहित्थारो-दधिसः। दहबोल्ली-स्थानो। दरवल्लो-ग्रामस्वामी । दअच्छरो-ग्रामस्वामी। दमिल्लं-धनम् । दरमत्ता-बलात्कारः। दरंदरो-उल्लासः। दरवल्लहो-दयितः। दरवाणहेलणं-शून्यगृहम् । दाओ-प्रतिभूः । दारो-कटिसूत्रम् । दोरो-कटिसूत्रम् । दालिअं-चक्षुः । दारिआ-वेश्या । दारद्धंता-पेटा। दादलिया-अङ्गतिः । दिओ दिवसः ।
दिवा-सुवर्णकारः । दिपंतो-अनर्थः। विश्वासा-चामुण्डा । दिअलिओ-मूर्खः। दिआहमो-चासपक्षो। दिअसि-सदाभोजनं बनुदिनम् । दिआहुत्तं-पूर्वाह्नभोजनम्। विल्लिदिलिओ-बारः। दिअधुत्तो-काकः । दीवओ-कृकमासः । दोहजीहो-शबः। दुल्लं-वस्त्रम् । दुत्ति-शीघ्रम् । दुत्थं-जघनम् । दुक्खं-जधनम् । दुलो-कूर्मः । धुद्धओ-समूहः । दुक्कर-माधे रात्री चतुर्यामलानम् । दुब्बोलो-उपालम्भः। दुद्दोलो-वृक्षपतितः। दुल्लग-अघटमानम् । दुत्थोहो-दुर्भगः। दूसलो-दुर्भगः । दूहलो-दुर्भगः । दुम्मुहो-मर्कटः । दुमणी-सुधा । दुग्घुट्टो-हस्ती । दूगो-हस्ती। दुजायं-व्यसनम् । दुक्कुहो-असहनः। दुद्दमो-देवरः । दुहओ-चूर्णितः । दुणिक्को-दुश्चरितः। दुण्णिक्खित्तो-दुश्चरिता। दुंदुमिणो-रूपवती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org