________________
तूलिणी ]
तुलिणो- शास्मलिः । तूहणो- पुरुषः । तेंडुअं-तुम्बरुः । तेड्डो - शमभः पिशाच । तोंतडी - करम्बः ।
तोअओ-पातकः । तोक्कओ - अनिमित्ततत्परः ।
तोडणी - असहनः ।
तोमेरिओ शमार्थकः ।
थंडिल्लं - मण्डलम् । थं वं- विषमम् । थउडुं - भल्लातकम् ।
थक्को - अवसरः ।
तोमरी - वल्ली ।
तोलणो- पुरुषः ।
तोट्टो पट्टिकाः कर्णाभरणभेदः, कमलकणिका चेति । थुण्णो-हसः ।
तो सं-धनम् ।
थग्गया चतुः ।
थग्धो- गावः ।
थट्टी- पशुः । यत्तिअं - विश्रामः । थमिअं- विस्मृतम् । थरहरिअं - कम्पितम् ।
थरू-रसरुः ।
थरो- दधिसरः ।
थलओ - मण्डपः ।
थवलो- प्रासारितयोपविष्टः ।
' थवी - प्रसेविका । थबो- पशुः । थसलो - विस्तीर्णः ।
सो विस्तीर्णः ।
आचार्यश्री आनन्दसागरसू रिसङ्कलितः
थहो - नमः ।
थामो - विस्तीर्णः । थारो घनः ।
थाहो - दीर्घः ।
front - निःस्नेहहृदयो हताश्वति ।
थिमि - स्थिरतम् । थिरणामो - चलचितः ।
थिरसीसो- निर्भीको निर्भो बद्धशिरस्त्राणा ।
थुक्कअं - उन्नतम् ।
थुडुं किअं - दरकुपितवदन संकोचन मौनं चेति । थुडहीरं चामरम् ।
Jain Education International
थुरुणुल्लणयं - शय्या | थुमो- पदकुटी । युलो परिवर्तितः ।
- अश्वः ।
थूरी - तन्तुवायोपकरणम् । थूलघोणो-सूकरः ।
यूहो- प्रासादशिखरं जातको बाल्मीकं च ।
यो णिनिअं - हृतं भीतं च थेरासणं- पद्मम् ।
थे-ब्रह्मा ।
थेरिअं जन्मनि तुर्यम् । थेवो - बिन्दुः ।
थोओ-रजको मूलका । थोरो - कमप्रयुपरिवर्तुलः ।
थोलो - वत्रेकदेशः । थोहं-बलम् ।
दंडी - सूत्र कनकम् । दंतोपदेशः । दरं - अर्धम्
1
व१
१ अहिं सुधि अकारादि व्यवस्थित हता तेथी तपास्या नहि पण प्रुफ बखते तेमां भूलदेवातां ते जेय हता
तेम जे राख्या छे. तो वाचनार पुण्यवानो अवसरे
शब्दो जोड़ने उपयोग करशे एहवी आशा अस्थाने न गणाय । ( ३० )
For Private & Personal Use Only
[ दरं
www.jainelibrary.org