Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 301
________________ महअरो] आचार्यश्रीआनम्बसागरसूरिसङ्कलित: [ मुरई महअरो-पम्हरपतिः । महरं-पितृर्गहम् । महत्थारं-भाण्डम् । महरो-असमर्थः । महल्लो-वृद्धो निवहः पृथुलो मुख जलषिश्च । महाअत्तो-आढ्यः । महाणडो-रुद्रः। महाबिलं-व्योमः । महालक्खो-तरुणः । महावक्खो-माद्रपदे श्राद्धपक्षः । महावल्ली-नलिनी। महालो-जारः । महासउओ-उलूकः । महासद्दा-शिवा । महिसंदो-शिगुतः । महिसिक्कं-महिषीसमूहः। महुओ-श्रीवदास्य: पक्षीमागपश्च । महुमुहो-पिशुनः । महुरालि-परिचितम् । महेड्डो-पङ्कः । महंगो-रष्ट्रः। माअलिआ-मातृध्वसा । माई-रोमशः। माइच्छो-मृदुः। माइली-मृदुः । माइंदा-यामलकी। माउआ-सखी दुर्गा च । माउक्क-मृदुः । माडि-गृहम् । माणंसो-मायावी चन्द्रवधूश्च । माणि-अनुभूतम् । मादलिया-माता । माभाई-अमय प्रदानम् । मामा-मातुलानि (को)। मामी मातुलानी । मायंदो-आम्रः । मायंवी-श्वेतपटा । मारिलग्गा-कुत्सिका । माला-ज्योत्स्ना। मालाकुंकुम-प्रधानकुंकुमम् । मालूरो-कपित्थः । मालो-आरामो मञ्जुर्मञ्चश्चेति । मासिओ-पिशुनः । मासुरी-मधुः। माह-कुन्दकुसुमम् । माहारयणं-वस्त्रम् वस्त्रविशेषः । माहिवाओ-शिशिरवातः । माहिलो-महिषीपासः । माहुरं-शाकम् । मिणायं-बलात्कारः। मित्तिवओ-ज्येष्ठः । मिरिआ-कुटी। मिहिआ-मेघसमूहः । मोअं-समकालम् । मुआइणी-डुम्बी। मुअंगी-कोटिका। मुक्कयं-यासो वोढुप्रकृता तजिता नामन्यासां निमन्त्रि तानां वधूनां विवाहः। मुक्कलं-उचितं स्वरं च। मुक्कुडो-जूटः । मुक्कुरुडो-राशिः । मुग्गसो-नकुलः । सुग्गुसू-नकुलः । मुग्घुरुडो-राशि: । मुट्टिका-हिक्का। मुणो-अगस्तिद्रुमः। मुद्दो-चुम्बितम् । मुन्भो-गृहमध्ये तिर्थग्दारुः । मुम्मुरो-करीषं करीषाग्निश्च । मुरई-असतो। ( ४२ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316