Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 315
________________ हिल्लूरो] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ होरण हिल्लूरी-बहरी। हुत्तो-अभिमुखः । हिल्लोडणं-क्षेत्रे मृगनिषेध इव ।। हुण्डो-विपादिका । हिसमणं-हषाखः । हुलिअं-शीघ्रम् । हिंसोहिसा-स्पर्धा । हुलुव्वी-प्रसवपरा । होरणा-सज्जा। हुमो-लोहकारः। होरो-सूचीमुखामंदादिवस्तु । हेआलं-सर्पशिरः संज्ञेन हस्तेन निषेधः । हुंकओ-अंजलिः। हेरंबो-महिषो डिण्डिभश्च । हुंकुरुवो-अजलिः । हेरिडो-विनायकः । हुड्डा-पणः। हेला-वेगः । हुडुओ-प्रवाहः । हेलुअं-क्षुतम् । हडमो-पताका । हेलुक्का-हिक्का । हुडो-मेषः । होरणं-वनम् । परिशिष्टद्वयोपेतं पञ्चममागः समाप्तः देवसूरसामाचारीसंरक्षक-आगमवाचनादाता-आगममंदिरसंस्थापक-ध्यानस्थ स्वर्गत-आगमोद्धारक-आचार्य-श्रीआनन्दसागरसूरीश्वरसंकलीत अल्पपरिचितसैद्धान्तिक शब्दकोषः सम्पूर्णः शेठदेवचन्द्रलालभाइजैनपुस्तकोद्धारे ग्रन्थाकः १२६ शेठ देवचंद्र लालभाई जैन पुस्तकोद्धार फंड क्रमांक रु० पैसा क्रमांक रु. १० ११५ अल्पपरिचित सैद्धान्तिकशब्दकोषः १०८ आवश्यक अवचूर्णि भा० २ .... ३-०० भाग २ .... ५-०० । ११० सुयगडांगदीपिका भा० २ .... ३-०० ११६ अल्पपरिचित सैद्धान्तिकशब्दकोषः ११७ भगवतिअवचूरि .... प्रेसमां भाग ३ .... ७-०० १२१ ओधनियुक्तिअवचूरि .....७-०० ११२ उत्तराध्ययन अवचूरि भाग २ .... ५/७ १२५ अल्पपरिचितासै०शब्दकोष भा०४९-०० १०५ पिंडनियुक्ति अवचूरि .... ३-०० १२२ स्थानांगदीपिका भाग १ ९-०० १०६ श्राद्धविधिकौमुदी....मराठी .... १-०० १२३ आवश्यक अवचूरि भाग १ ३-०० १०७ नंदी अवचूरि ११८ आचारांगदीपिका प्रेसमा ११३ नंदी सूत्र दुर्गपद व्याख्या .... २-०० ११९ जंबुवित्ति प्रेसमा १०८ आवश्यक अवचूर्णि भा० १ .. ५-०० । १२२ स्थानांगदीपिका भाग २ प्रेसमां ( ५६ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316