________________
हिल्लूरो]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ होरण
हिल्लूरी-बहरी।
हुत्तो-अभिमुखः । हिल्लोडणं-क्षेत्रे मृगनिषेध इव ।।
हुण्डो-विपादिका । हिसमणं-हषाखः ।
हुलिअं-शीघ्रम् । हिंसोहिसा-स्पर्धा ।
हुलुव्वी-प्रसवपरा । होरणा-सज्जा।
हुमो-लोहकारः। होरो-सूचीमुखामंदादिवस्तु ।
हेआलं-सर्पशिरः संज्ञेन हस्तेन निषेधः । हुंकओ-अंजलिः।
हेरंबो-महिषो डिण्डिभश्च । हुंकुरुवो-अजलिः ।
हेरिडो-विनायकः । हुड्डा-पणः।
हेला-वेगः । हुडुओ-प्रवाहः ।
हेलुअं-क्षुतम् । हडमो-पताका ।
हेलुक्का-हिक्का । हुडो-मेषः ।
होरणं-वनम् । परिशिष्टद्वयोपेतं पञ्चममागः समाप्तः देवसूरसामाचारीसंरक्षक-आगमवाचनादाता-आगममंदिरसंस्थापक-ध्यानस्थ
स्वर्गत-आगमोद्धारक-आचार्य-श्रीआनन्दसागरसूरीश्वरसंकलीत अल्पपरिचितसैद्धान्तिक
शब्दकोषः सम्पूर्णः
शेठदेवचन्द्रलालभाइजैनपुस्तकोद्धारे ग्रन्थाकः १२६
शेठ देवचंद्र लालभाई जैन पुस्तकोद्धार फंड क्रमांक रु० पैसा क्रमांक
रु. १० ११५ अल्पपरिचित सैद्धान्तिकशब्दकोषः १०८ आवश्यक अवचूर्णि भा० २ .... ३-००
भाग २ .... ५-०० । ११० सुयगडांगदीपिका भा० २ .... ३-०० ११६ अल्पपरिचित सैद्धान्तिकशब्दकोषः ११७ भगवतिअवचूरि .... प्रेसमां
भाग ३ .... ७-०० १२१ ओधनियुक्तिअवचूरि .....७-०० ११२ उत्तराध्ययन अवचूरि भाग २ .... ५/७ १२५ अल्पपरिचितासै०शब्दकोष भा०४९-०० १०५ पिंडनियुक्ति अवचूरि .... ३-०० १२२ स्थानांगदीपिका भाग १ ९-०० १०६ श्राद्धविधिकौमुदी....मराठी .... १-००
१२३ आवश्यक अवचूरि भाग १ ३-०० १०७ नंदी अवचूरि
११८ आचारांगदीपिका
प्रेसमा ११३ नंदी सूत्र दुर्गपद व्याख्या .... २-०० ११९ जंबुवित्ति
प्रेसमा १०८ आवश्यक अवचूर्णि भा० १ .. ५-०० । १२२ स्थानांगदीपिका भाग २ प्रेसमां
( ५६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org