________________
सोसणो
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५. परि०२
[हिल्ला
सोसपो-पवनः । । सोहंजणो-शिग्रुतरुः । . सोहणी-संमार्जनी। सोही-भूत भाविनी च काले प्रयुज्यते ।
हक्कोद्धं-अभिलाषितम् । हवखुत्तं-उत्पाटितम् । हजओ-साङ्गस्पर्शः शपथः । हट्ठमहल्लो-कल्पः (कल्यः)। हड-हृतम् । ह९-अस्थि: । हडहडो-अनुरागगस्तापश्च । हणं-दूरम् । हणु-साविशेषम् । हत्थं-शीघ्रम् । हत्थल्लं-कोडया हस्ते गृहीतम् । हत्थल्लिअं-हस्तप्रसारितम् । हत्यल्ली-हस्तबृसी। हत्यलो-हस्ते कीडाथ गृहीत: पदार्थो हस्तलोषन । हत्थारं- साहाय्यम् । हत्थिअचक्खु-चकावलोकनम् । हत्यिमल्लो-इन्द्रगजः । -हत्थि वओ-ग्रहभेदः । हस्थिहरिल्लो-वेषः । हत्थुच्छुहणी-नववधूः। हत्थोडी-हस्ताभरणं हस्तप्राभृतं । हद्धओ-ह्यसः ।। हम्मिश्र-रहम् । हरपच्चुअं-स्मृतं नामोद्दे शेन दत्तं ।। हरिआली-दूर्वा । हरिचदणं-कुडकुमम् । हसिमग्गो-लगुडः। हरी-शुकः । हलप्यो-बटुमाषो। हल्लोलअं-शीघ्रम् आकुमत्वम् ।
हलबोलो-कलकलः । हलहलं-तुमुलं कौतुकं च । हलाहला-बणिका । हल्लिअं-चलितम् । हल्लीसो-रासकः मण्डलेनस्त्रीणां नृत्तम् । हल्लरो-सतृष्णः । हविअं-म्रक्षितम्। हसिरिआ-हासः । हारा-लिशा। हालाहला-बंणिका । हालाहलो-मालिकः । हालुओ-क्षीवः । हालो सातवाहनः । हाविरो-जंघालो दी? मन्थरो विरता। हासोअं-हास: । हिषका-रजकी। हिक्कासो-पङ्कः । हिक्किअं-हषाखः । हिंचिअं-एकपदगमनकोग। हिजो-कल्यम् ( फल्यम्) । हिट्ठो-आकुप्तः । हिड्डो-वामनः। हिडोलं-क्षेत्ररक्षणयन्त्रम् । हिंडोलणं-रत्नावली क्षेत्ररक्षणनादन। हिडोलयं-क्षेत्र मृगनिषेध इव । हिंडोलय-रत्नावली क्षेत्ररक्षणनादत्र। हित्था-सज्जा । हित्थो-सज्जितः । हिबिअं-एकपदयमनकी। हिरडो-शकुनिका । हिरिबं-पस्वलम् । हिरिमन्या-पणकाः । हिरिवंगो-बगुहः । हिला-वालुकाः । हिल्ला-वालुका:।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org