________________
सुअणा ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ सोसणी
सुअणा-अतिमुक्तः । सुइज्झओ-रजकश्च । सुई-बुद्धिः । सुंकअं-किशारः। सुकुमालिअं-सुटितम् । सुग्गं-आत्मकुशलं निर्विघ्नं विसर्जितं चेति । सुंघिअं-घ्रातम् । सुज्झयं-रोप्यम् । सुज्झरओ-रजकः । सुढिओ-धान्तः। सुण्हसिओ-स्वपनशीलः । सुदारुणो-चण्डालः । सुदुम्मणिआ-रूपवती । सुद्धबालो-शुद्धपूतः । सुद्धो-गोपालः। सुरंगी-शिग्रतरुः । सुरजेटो-वरुणः । सुलस-कुसुम्भरक्त वस्त्रम् । सुलसमञ्जरी-तुलसी ।। सुली-उल्का । सुक्ष्णबिंदू-विष्णुः । सुवण्णा-सकेतः। सुषण्णो-अर्जुनतरुः सुम्विआ-अम्बा । सुसंठिा -शूलपोतं मांसम् । सुहउत्थिआ-दूती। सुहरा-चटकाभेदः। सुहराओ-बेश्यागृह चटकश्च । सुहेल्ली -सुखम् । सूअरी-यन्त्रपीडनम् । सूरूलं-किंशारुः । सुइओ-चण्डालः। सूई-मञ्जरी। सूरंगो-प्रदीपः । सूरणो-कन्दः ।
सूरद्धओ-दिनः । सूरल्लो-मध्याह्नो ग्रामणीतृणं शकाकृतिकीटश्च । सूलच्छं-पल्वलम् । सूलत्यारी-चण्डी। सूला-मैश्या। सेआली-दुर्वा । सेआलुओ-उपयाचितसिद्धयर्थ वृषभः । सेआलो-ग्रामप्रधान सानिध्यकर्ता च यक्षादिरिति । सेओ-गणपतिः । सेजारिश्र-आन्दोलनम् । सेट्री-ग्रामेशः । सेरिभओ-धूयंवृषमः । सेरिभो-महिषे । सेरी-दीर्घा भद्राकृतिश्च । सेलूसो-कितवः । सेल्लो-मृगशिशुः शरश्च । सेवाडओ-चप्पुटिकानादः । सेवालो-पङ्कः । सेहरओ-चक्रवाकः । सेहिओ-गतः । सोअं-स्वपनम् । सोत्ती-नदी। सोमहिड्डो-पङ्कः । सोमहिंद-तदरम् । सोमाणं-मशानम् । सोमालं-मांसम् । सोल्लं-मांसम् । सोलहावत्तओ-शङ्खः । सोवओ-पतितदन्तः । सोवण-वासगृहम् । सोवणो-स्वप्नो मल्लश्च । सण्णमक्खिआ-मधुमक्षिकाभेदः । सोवत्थं-उपकारः । सोवत्थं-उपभोग्यम् । सोसणी-कटी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org