________________
सालाणओ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० २
[ सोहलिआ
सालाणओ-स्तुतः । सालुअं-शम्बूकः शुष्कयवादिशीर्ष च । सावओ-शरभः । सासवूलो-कपिकच्छः । साहजओ-गोक्षुरः। साहजणो-गोक्षुरः । साहरओ-गतमोहः । साहिलयं-मधु । साहो-रथ्या। साहुली-वस्त्रं 'मूर्भुजः शाखापिकीसहशः सखी च । साहेजओ-अनुगृहीतः । साहो-वालुका उलूको दधिसरश्न । सिअगो-वरुणः । पिआली-डमरः । खिल-तुपुरम् । सिंग-कृशम् । सिगणो-तरुणः । सिंगिणी-गौः। सिंगेरिवम्म-वल्मीकः ।। सिग्गो-श्रान्तः । सिंघुओ-राहुः । सिज्जूरं-राज्यम् । सिंड-मोहितम् । सिंढा-नासिका नादः । सिंढो-मयूरः। सिन्हा-हिममवश्यायश्च । सित्था-लाला जीवा । सित्थी-मत्स्यः । सिदो-खजूरो। सिंदरं-नुपुरम् । सिंदु-रज्जुः । सिंदुवणो-अग्निः। सिंदूर-राज्यम् । सिदू यं-रज्जू राज्यम् । सिंदोला-खजूरी।
सिद्धं-रिपाटितम् । सिद्धत्थो-रुद्रः । सिप्प-पलालम् । सिंपुअ-भूतगृहीतम् । सिंबाडी-नासिका नादः । सिंबोरं-पलालम् । सिरिंगो-विहः । सिरिद्द हो-खगपानभाजनम् । सिरिमुहो-मदमुखः। सिरिवओ-हंसः । सिरिवच्छीवो-पोपालः । सिलओ-उञ्छः। सिलिंबो-शिशुः । सिविणी-सूची। सिव्वी-सूची। सिसिरं-दधि । सिहडइल्लो-बालो दधिसरो यूरश्च । सिहरणी-माजिता । सिहरिला-मार्जिता। सिहिणा-स्तनाः। सिहो-कुक्कुटः । सि-सिक्थकम् । सोअणयं-दुग्धपारी श्मशानं च । सोअल्ली-हिमकालदुदिनं झाटविशेषश्च । सीइआ-झडी निरन्तरवृष्टिः । सीउग्गयं-सुजातम् । सोमंतयं-सीमन्ते भूषणभेदः । सोरोवहासिआ-लज्जा । सोलुट्टयं (सोलुटुं)-त्रपुसम् । सोसक्कं-शिरस्कम् शिरस्त्राणम् । सीसयं-प्रवरम् । सीहंडओ-मत्स्यः । सोहणही-करमन्दिका । सोहलयं-वस्त्रादिधूपयन्त्रम् । | सीहलिआ-शिखा नवमालिका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org