________________
सभरो]
आचायश्रोआनन्दसागरसूरिसङ्कलित:
[ साला
सभरो-गृध्रः। संभली-दूती। संभवो-मृसवजरा । संभुल्लो-दुर्जनः। समइच्छिअं-अतिक्रान्तम् । समरसद्दहओ-समानवयाः । समसीसं-सदृशं निर्भरं च । समसोसी-स्पर्धा। समुग्गि-प्रतीक्षिप्तम् । समुच्छणो-संमानी। समुच्छिअं-तोषितं समारचित्तमञ्जलिकरणं च । समुणवणिअं-अमृतं चन्द्रश्च । समुद्दहरं-पानोयगृहम् । समुपिजलं-अयशो रजश्च । समोसमो-प्रातिवेश्मिक: प्रदोषोवध्यश्च । सयग्घो-घरट्टी। सयत्तो-मुदितः । सयराहं-शोघ्रम् । सयली-मीनः । सरडो-कृकलासः । सरत्ति-सहसा । सरभेअं स्मृतम् । सरली-चीरिका । सरलोआ-श्रावित्संज्ञं प्राणी। सरहो-वेतसवृक्षः सिंहश्च । सरा-माला । सराहओ-सर्पः । सराहो-दप्पोधुरः। सरिवाओ-आसारः। सरिसाहलो-सदृशः। सरेवओ-हंसोगृहजलप्रवाहश्च । सलली-सेवा । सलहत्थो-दादीनां हस्तकः । संवट्टि सवृतम् । सवडमुहो-अभिमुखः ।
| सव्वला-कुशी । सविसं-सुरा । संवाअओ-नकुलः श्येनश्च । सवाओ-श्येन । सवासो-ब्राह्मणः। संवेल्लि अं-संवृत्तम् । संसपिअं-मङ्कितम् । ससराइअ-निष्ठितम् । संप्ताहण-अनुगमनम् । सह उत्थिआ-दूती। सहगूहो-घूकः । सहरला-महिषी। सहो-योग्यः । साइअं-संस्कारः। साइजिअं-आलम्बितम् । साई-केसरम्। साउल्लो-अनुरागः । साणइअं-उत्तेजितम् । साराह-देवगृहम् । सामग्गिअं-चलितमवलम्बितं पालितं च। सामती-समभूमि । सामली-शाल्मलिः । सामिअं-दग्धम् । सामुद्द-इक्षुसहशतृणम् । सायं-महाराष्ट्रदेशेपत्तनविशेषो दूरं च । सायंदूला-केतकी। सारमिअं-स्मारितम् । साराडो-प्राटिः। सारिच्छआ-दूर्वा । सारो-मृत्तिका । सारो-बृसी ऋषीणामासनम् । सालंको-सारिका । सालंगणी-अधिरोहिणी। सालही-सारिका।
साला-शाखा । ( ५२ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org