________________
सइसिलियो ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० २
[संकाली
CD
सइसिलिवो-स्कन्दः । सउणं-रूढम् । सउलिअं-प्रेरितम् । सउलो-शकुनिका । सएहाई-दूती। संकडिल्ल-निच्छिद्रम् । संकरो-रथ्या । संखबइल्लो-हालिकच्छन्दोत्यायीवलीवदः । संखदहो-गोदावरी हृदः । संखलयं-शम्बूकः शुक्स्याकारो जलजः-प्राणिविशेषः । संखली-संखपत्रताङ्कः । सखालो-शम्बरास्योमृगविशेषः । संखो-मागधः । सगय-श्रद्धा । सगय-मसृणम् । संगहो-गृहोपरि तिर्यग्दारुः। संगा-बसगा। सगे-निकटम् । संगेल्लो-समूहः । संगोढणो-प्रणितः। संगोल्ली-समूहः । संघयण-शरीरम् । संघाडो-युगलम् । संघासओ-स्पर्धा । संघोडो-व्यतीकरः। सच्चवि-अभिप्रेतम् । सचिल्लयं-सत्यम् । सच्चेविअं-रचितम् । सच्छहो-सदृशः। संजत्थो-कोपः। संजत्थो-कुपितः । संजमि-संगोपित्तम् । सजिओ-नापितो रजक: पुरस्कृतो दीप्तश्च । संजुद्ध-सस्पन्दम् । संजोक्क-प्रत्यग्रम् ।
। संडी-वलगा। संडोलिओ-अनुगतः । सढं-विषमम् । सढयं-कुसुमम् । सढा-केशाः । सढी-सिंहः । सढो-स्तम्भः । सण्णतिअं-परितापितम् । सण्णवि-चिन्तितं सान्निध्यं च ।। सण्णि-आर्द्रम् । सणिओ-साक्षी ग्राम्यश्च । सण्णुमिअं-सनिहितं मापितमनुनीतं च । सणेझो-यक्षः। सत्तस्थो-अभिजातः । सत्तल्ली-शेकालिका । सत्तायीसंजोअणो-इन्दुः । सत्तिअणा-बाभिजात्यम् । सत्तो-वकपादत्रयं कृतं दारू । सत्थइअं-उत्तेजितम् । सत्थरो-समूहः । सत्थो-गतः। संवट्टयं-संलग्नम् । सद्दाल-नूपुरम् । संदेवो-सीमा । संधारिओ-योग्यः । संधिअं दुर्गन्धम् । संपडिअं- लब्धम् । संरणा-घृतपूरार्थगोधूमपिष्टम् । संपण्णा-धृतपूरार्थ गोधूमपिष्टम् । संपत्तिा -बाला । संपत्थिअं-शीघ्रम् । संपा-काञ्ची। सपासंग-दीर्घम् ।
संकं कुमुदम् । | संकालो-पङ्क्तिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org