________________
वेअड्डे'
आचार्यश्रोआनन्दसागरसूरिसडुलित:
[ सइसुहं
वेअड्ड-भल्ल तक ।
वेलू-चौरी मुसलं च । वेअल्लं-असामयम् ।
वेल्ला-विलासः । वेअल्लं-मृदु ।
वेल्ला -पल्लवः । वेआरिअं-पतारितम् ।
वेवाइअं-उल्लसितम् । वेआलो-अनमोऽधकारश्च ।
वेसक्खिज्ज-द्वेष्यत्वम् । वेइआ-जल हारिणी।
वेसणं-वचनीयम् । वेइद्धो-ऊ/कृतो विसंस्थुल आदि विद्धः-शिथिललता वेसंभरा-गृहगोधा। गतश्च ।
वेहविओ-अनादरो रोषाविष्टश्च । बंगो-वृतीमती।
वोकिल्लिअं-रोमन्थः । वेडइओ-वाणिजकः ।
वोकिल्लो-अलीकशूरः । वेडिओ-मणिकारः।
वोच्चत्यं-विपरितरतम् । वेडिकिल्लं-सकटम् ।
वोझओ-भारः । वेडुलो-गर्वितः ।
वोज्झमल्लो-मार: । वटसुरा-कलुषसुरा ।
वोझरं-अतीत भीतं च। वेढिअं-वेथितम् ।
वोद्रहो-तरुण: ओष्ठयादिप्रायेण । वें ढ पशुः ।
वोभोसणो-वराकः। वेगिअं-वननीयम् ।
वोमज्झो -अनुचितो वेषः (वेष:) वेणूणसो भ्रमरः।
वोरच्छो-तरुणः। वेणो-विषम: सरिदवतारः ।
वोरल्ली-श्रावणशुक्लपक्षचतुर्दशीभव उत्सवविशेषः । वेत्तं-अच्छवनम् ।
वोवालो-वृषभ । वेदणा-लज्जा ।
वोस-भृतोल्लुठितम् । वेपुरं-शिशुस्वम् भूतगृहीतम् ।
वोसेअं-मुआणम् उन्मुखगतम् । वेप्पो-भूगादिगृहीतः ।
वोहारं-जलस्य वहनम् । वेरिज्ज-साहायकम् । वेरिडो-प्रसहायः एकाकी ।
सअ-शिलापूणितं प। वेलं-दन्तासम् ।
सअक्खगत्तो-कितवः । वलम्बो-विडम्बना ।
सअढा-लम्बकेशाः। वेलरी-मैश्या ।
सइज्झिअं-प्रातिवेश्यम् । वेल्लहलो-कोमलो विलासी च ।
सइज्झो-प्रातिश्मिकः । वेनो-निद्राकरीलता।
सदसणं-चित्तावलोकितः । वेला-केशा: ।
सइदिटुं-चित्तावलोकितः । वेल्ला-बल्ली ।
सइखसहो-मायत्यक्तो वृषभः । वेल्लाइअं. सकुचितम् ।
सइलंभ-चित्तावलोकितः । वेलुको विरूपः ।
सइलासओ-मयूरः। वेलुलि-वैडूर्यम् ।
। सइसुह-चित्तावलोकितः । ( ५० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org