________________
विडिमो
अल्पपरिचित द्धान्तिकशब्दकोषः, भा० ५, परि० २
[ वेआडिअं
-
विडिमो-बालमृगो गण्डकः च । विडिर-आमोगो रोद्रं च । विड्डुिरिल्ला-रात्रिः। विडोमिओ-गण्डकमृगः । विढण-पाणि । विणिव्यरं-पश्चातापः । विततं-कार्यम् । वित्तई-गवितो विलासितं च । विहंडिअं-नाशितः। विदणा-सज्जा । विप्प-पुच्छम् । विप्पयं-खलभिक्षा वैद्यो वापितं दानं च। विपवर-भालातक: । विपित्त-विकसितम्। विपिडिअं-नाशितः । विष्फाडि-नाशितः । विभवणं-उपधानम् । विभेइअं-सूच्या सिद्धम् । विमईअं-भत्सितम्। विमलहरो-कलकल:: विलिअ-मत्सरणितं सशब्दं च । विरओ-लघु जलप्रवाहः । विरलिअं-जला । विरसमहो-काकः । विरसं-वर्षम् । विरहालं-कुसुम्मरक्तं वस्त्रम् । विरहो-एकान्तं कसुम्भरक्तं वस्त्रम् च । विरिक्क-पाटितम् । विरिचिओ-विमलो विरक्तश्च । विरिचिरो-अश्वो विरलं च । विरिजओ-अनुचरः। विरुओ-विरूपः । विलइअं-अधिज्यं दोनं च। विलओ-सूर्यास्तमयः । विलमा-ज्या ।
विलया-बनिता। विल्लं-अच्छं विलसितं च । विज़री-केशः। विलिअं-लज्जा। विलिजरा-धानाः। विलुत्तहिअओ-य काले कार्य कतुं न जानाति । विलुपओ-कीटः। विलुपिअं-अभिलषितम् । विलिविलो-कोमलनिःस्थामतनुः । विव्वाआ-अवलोकितो विधान्तश्च । विस ढो-निराग:। विसमयं-भल्लातकः । विसमिअं-विमल मुस्थितं च । विसरो-सभ्यम् । विसंवाय-मलिनम् । विसारओ-धृष्टः । विसारी-कमलासनः । बिसालओ-जलधिः । विसिणो-रोमशः । विसो-करिशारिः। विहई-वृन्ताकी। विण्हण्णा-पिञ्जितम् । विहरि-सुरतम् । विहसि बिअं-विकसितं च । विहाडणं-अनर्थः । विहाणो-विधिः प्रभातं च । विडुओ-राहु । वोज-विधुरं तत्कालं . । वीची-लघुरध्या। वोलाणं पिच्छिलम् । वीनी-तरङ्गः। वीमुं-युतकम् पृथक् । वण्णो-मीत उद्विग्नश्च । वृष्फ-शेखरम् ।
वेआडिअं-प्रत्युप्तम् । ( ४९ )
अन्म० देश्य० ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org