________________
वाडिलो]
माचार्यश्रोआनन्दसागरसूरिसङ्कलित:
] विडिचिरं
बाडिलो-कृमिः। वाडी-वृत्तिः । वाढो-वणिक्सहायः । वाणओ-वलयकारः । वाणवालो-इन्द्रः । वाणोरो-जम्बूवृक्षः। वामणिआ-दीर्घकाष्ठवृतिः। वामणिओ-नष्टप्रत्यादाता । वामरी-सिंहः । वामी-स्त्री। वामो-मृतः । वायडघडो-द१रकारल्यो वाचविशेषो मरते प्रसिद्धः । वायं-गन्धः। वायणं-भोज्योपायनम् । वायाडो-शुकः । वायारो-शिशिरवातः । वारसिआ-मल्लिका। वारिओ-नापितः । वारिडो-विवाहः । वार-शीघ्रम् । वारो-चषकः । वालप-पुच्छम् । पालंवोस-कनकम् । वालवासो-शिरज भरणम् । वालिआकोस-कनकम् । बाला-मुवमारुतापूरिततृणवायम् । वावओ-आयुक्तः । वावडयं-विपरीतरतम् । वावडो-कुटुम्बो । वावणी-छिद्रम् । वावि-विस्तारितम् । दावोणम्-विकीर्णम् । बासन्दी-कुन्दः । वासवारो-तुरयः । वासघालो-या।
(
। वासाणो-रच्या । वासुली-कुन्दः । वाहगणो-मन्त्री। वाहणा-गोवा । वाहली-सघुजलप्रवाहः । वाहा-वालुका । विओलिअं-मलिनम्। विअलंवल-दीर्षः । विधि-निन्दितम् । विअंसओ-व्याधः । विआरिआ-पूर्वाह्लमोजनम् । विआरिआ-केशाः । विआलुओ-असहनः । विआलो-संध्या चौरश्च । विऊरिअं-नष्टम् । विओलो-आविग्नः । विक्कमणो-चतुरगतिस्तुरयाः । विक्केणुअं-विक्रयम् । विक्खणं-कार्यम् । विक्खंभो-स्थानमन्तरालं च। विक्खासो-विरूपः । विविखण्ण-आयतं अधनं च । विग्गोवो व्याकुलभावः । विचिणिअं-पाटितं धारा । विच्चोअओ-उपधानम् । विच्छड्डो-निवहः । विच्छिअं-पाटितं विचितं विरस प । विच्छेओ-विलासो जघनं च। विच्छोरो-विरहः । विज्जुला-विद्युत् । विडओ-राहु । विडप्पो-राह । विडंकि-वेदिका। विडं-दीघम् ।
विडिचिरं-विकरालम् । ४८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org