________________
वद्धिओ]
अल्पपरिचितसैवान्तिकशब्दकोषः, भा० ५, परि० २
[वाडिमो
वद्धिओ-पदः । बद्धी-अवश्यकृत्यम् । वप्पिणो-क्षेत्रभूषितश्च । वप्पोओ-चातकः। वप्पीडि-क्षेत्रम् । वप्पीहो-स्तूपः मृदादिकूटः । बप्पो-तनुर्नलवान् भूतपहीतश्च । वंफिअं-भुक्तम् । बन्भयं-कमलोदरम् । वम्मीसरो-कामः । बम्हलं-केसरम् । बम्ह-वल्मीकम् । वयडो-शाटिका। वयणं-मन्दिर शय्या च । वयरं-चूणितम् । वयली-निद्राकरी लता। वयलो-विकसन् कलकलश्च । बरइओ-धान्यविशेषः । वरइत्तो-अभिनववरः । वरउष्फो-मृतः । वरओ-शालिभेद: योऽसावरिति प्रसिद्धः। बरडी-तलाटी देशभ्रमरश्च । वरेइत्थं-फलम् । वरंडो-प्रकार: कपोतपाली। वलअंगो-वृत्तिमती। वलग्गंगणी-वृत्ति। वलमयं-शीघ्रः। वलयणो-वृत्तिः। वलयबाहू-चूडकास्यं भूजामरणम् । वलयं-क्षेत्रं गृहं च। बलवाडी-वृत्तिः। बलविअं-शीघ्रम् । बलही-कतिम् । बल्हं-धवलम् । बलंगणिआ-वृत्तिमती।
बलिआ-ज्या । वलिअं-भूक्तम् । वल्लई-गौः । वल्लरी-केशः । वल्लरं-अरण्यं महिषः क्षेत्र युवा समीरोनिलदेशो वनं च । बल्लाओ-श्येनो नकुसः । चल्लादयं-आच्छादनं । वल्ली-केशः । वल्लो-शिशुः। ववणी-कासः। ववत्थंभो-बलम् । ववसिअं-बलात्कारः। वहिओ-मत्तः । वल्वाडो-अर्थः। वंसकाल-प्रकटम् । वसभुदो-काकः। वसलं-दीर्घः । वंसी-शिरसिमाला । वंसो-कलङ्गः । वहडो-दम्यो वत्सः। वहढोलो-वाताली। वहुण्णो-ज्येष्ठभार्या । वहुधारिणी-तकवधूः । बहमासो-यत्र पति रममाणो नवोढवधूग्रहावहिनं पाति । वहुरा-शिवा । बहुन्धा-कनिष्श्वभुः। वहाहिणी-वष्वा उपरि या परिणीयते । वहू-धिविडा गन्धद्रव्यविशेषा। वहो-स्कन्धप्रणः। वहोलो-लघुजलप्रवाहः । वाउत्तो-विटो जारश्च । बाउल्लो-प्रलपनशीलः । घाऊ - इक्षुः । वाडंतरा-कुटीरम् ।
वाडिमो-गण्डकमृगः । ४७ )
(
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org