________________
वहवेला ]
आचायोगानन्दसागरसूरिसङ्कलित:
[बद्ध
वह वेला-सीमः। वउलिअं-शूलप्रोतं मासम् । वऊ-लावण्यम् । वओ-पध्रपक्षी। वओवरफं-विषुवत समरात्रिविकः कालः । वओवत्य-विषुवत् समरात्रिदिवः काम। पंका-कलङ्कः । वक्कडबंध-कर्णाभरणम् । वक्कडं-निरन्तरवृष्टिः। मक्कडं-दुर्दिनम् । वक्कलयं-पुरस्कृतम् । वक्खाश्य-रतिग्रहम् अम्तःपुरम् । वंग-वृन्ताकम् । वग्गयं-वात्ती । वंगच्छा -प्रथमा । वंगेवडू-सूकरः। बग्गेखो-प्रचुरः । वग्गोओ-नकुलः । वग्गोरमयं-सक्षम् । वगंसिअं-युटम् । वग्घाओ-साहाय्यं विकसित। वच्छं-पार्श्वम् । वच्छिउडो-गर्भाशयः । वच्छिमओ-गर्भशय्या। वच्छिउत्तो-नापितः । वच्छीवो-गोपः। वंजरं-नीवी। बञ्जरा-नपी। वखा-अधिकारः। वलि-अवलोकितम् । वट्टमाण-अङ्गगन्धद्रव्यादि वासभेवन । वट्टा-पन्थाः । वट्टिम-अतिरिक्तम् । ट्टिवं-परकार्यम् । बडप्पं-लतागहनं निरन्तरवृष्टिः ।
बडहल्लो-मालाकारः। वडहो-पक्षिभेदः । वड्डवासो-मेषः । वडाली-पंक्तिः। वडिसर-चुल्लीमूलम् । वंडुअं-राज्यम् । वडो-द्वारकदेशः क्षेत्रं च । बड्डो-महान् । वंढो-बन्धः । वंढो-अकृतविवाहो नि:स्नेहः खण्डो गण्डो भृत्यश्च । वइओ-धर्मकारः। वडणमीरं-पीनम् । वड्ढणसालो-छिन्नपुच्छः । वडवणं-वबाहरणमभ्युदया वेधलं । वड्डावि-समापितम् ।
पतुला। वणई-वृक्षपङ्क्तिः । वणखी-गोवृन्दम् । बणपक्कसावओ-शरमा। वणवो-दवाग्निः । मणसवाई-कलकण्ठी । वग्णं-अच्छं रक्तं च। बण्णय-श्रीखण्डम् । वणायं-व्याधाकुलम् । वणारो-दस्यो वस्सः । वणो-अधिकार: श्वपचन । वतू-निवहः । वत्तद्धो-सुवरी बहुशिक्षितश्च । वतारो-गवितः । वत्ती-सीमः । वत्थउडो-वस्त्राश्रयः वस्त्रनिर्मित आधयः । वत्थो-तापसानामुटजम् । वदिकलि-वखितम् । बद्दलं-दुर्दिनम् । वद्धयं-प्रधानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org