________________
इअं |
लइअं - परहितम् । "लइ अल्ल - वृषभ: । लइणी-बता । -
लक्कुडं - लकुटः ।
लक्खं कायः ।
लग्गं-चिह्न ।
लचयं गण्डुरसंज्ञं तृणम् । लंचो
- कुक्कुटः ।
लट्टयं-कुसुम्भम् ।
लट्ठो - अभ्यासक्त: मनोहरः प्रियंवदा ।
लंबाली - पुष्पभेद: ।
लंबो - गोवाटः ।
लडह - रम्यम् ।
लक्खमि विघटितम् ।
लडहो - विदग्धः ।
लंपिक्खो - बीरः ।
लंबा-केशाः लंबो गोवाहा ।
अल्पपरिचितसे द्धान्तिक शब्दकोषः, भा० ५, परि० २
लिक्खा - तनुस्रोतः । लिकिअं-आक्षिप्तं वीनं श लिको - बालः ।
लल्ल - सस्पृहम् न्यूनम् ।
लल्लक्कं भीमम् ।
ल
लयं - नवदम्पत्योः परस्परं नामग्रहणोत्सवः । लय-तनुः मृदुः वल्बी चेति । लयापुरिसो-यत्र पद्मकरा वधूलियते ।
लसई - कामः ।
लसकं - तरुक्षीरम् । लसुअं-तैलम् । लहुअ वडो - न्यग्रोधः ।
लाइअं -भूषा गृहीतम् चर्माम् अति । लाइलो - वृषभ:
लामा डाकिनी ।
Jain Education International
लालसं - मृदु इच्छा |
लाल पिअं - प्रवालं खलोनमाक्रन्दितं च ।
लावजं - उशीम् ।
विहओ-मयूरः लाटणं भोज्यभेदः ।
लिहिअं-चाटुः ।
।
लित्ती - खङ्गादीनां दोषः । लिसयं - ननूकृतम् लिहिओ-तनुः सुप्त । 'लोलो-पगः ।
लोवो-बालः ।
लुअं-लूनम् । लुंकणो-लयनम् ।
को-सुप्तः ।
खाओ-निर्णय: ।
लुंखो - नियमः ।
लुग्गं भग्नम् ।
लंबी स्तबको लता च । रणी-वाद्यविशेष: ।
लुआ-मृगतृष्णा ।
डुओ-नष्ट: ।
| लेडुबको लम्पटो लोट । लेढिअं- स्मरणम् । ढुक्को-लोष्ट: ।
- लम्पटः ।
लेसो- खिखितमायस्तो निद्रा निःशब्बा लेटडोलेहुडो- लोg: । ओ - उपविष्टः ।
1
लोढो - स्मृतः शयिता । लोलंठि-बादुः । लोलुं चाविरचितम् । लोहिल्लो - सम्पटः ।
बहुओ-पीतः । वइरोअणो-बुद्धः ।
वइरोडो- जारः । वइवलओ - दुदुभसर्पः ।
( ४५ )
For Private & Personal Use Only
[ वहवलओ
www.jainelibrary.org