________________
[गयवली ]
गयवली - शिशुत्वम् । रल्ला प्रियङ्गवः ।
रवओ-मन्थानः ।
गसहं - चुल्लीमूलम् । रसाऊ - भ्रमरः । रसाला - मार्जिता ।
रंग- त्रपुः ।
रंजणो-घटः । रंदुअं-रज्जुः ।
रंभो - अन्दोलन फलकम् ।
राअला प्रियङ्गवः ।
राओ- चटकः ।
राडी - संग्रामः । रायगई - जलौफा: ।
राला- प्रियङ्गवः । राविअं -आस्वादितम् ।
रिक्कं स्तोकम् । रिविकअं- शटितम् ।
रिक्खो-वृद्धः ।
रिग्गो-प्रवेशः ।
रिच्छभल्लो - ऋक्षः ।
रिच्छो-वृद्धः ।
रिट्ठो - खङ्ग इति । रिट्ठो - काकः ।
रित्तूडिअं- शातितम् ।
रिद्धी-समूहः ।
रिद्ध पक्वम् । रि:- पृष्ठम् । रिमिणो - रोदनशीलः ।
रिरिअं - लीनम् ।
रिगिअं- भ्रमणम् । रिछोली- पङ्क्तिः ।
रिडी - कन्याप्राया ।
रोढं अवगणनम् ।
अरुइआ - उत्कण्ठा ।
Jain Education International
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
संचणी-घरट्टी रुंढिअं सकलम् ।
रुढो - आक्षिक:, कितवः ।
रुंदो - विपुलो मुखरश्च ।
रूअं - तूलम् । रूवमिणी- रूपवती ।
रूवी - अदुमः ।
अविअं - क्षणीकृतम् ।
रेणी-पङ्कः ।
रेवईओ-मातरः ।
रेवलिअं - उपालब्धम् । रेवयं-प्रणामः ।
रेवलिआ - वालुकावर्त: ।
रेणी - अक्षिनिकोच: करोटिकाख्यं कंस्यभाजनं च ।
रेसिअं छिन्नम् ।
रेहिअं-छिन्नपुच्छम् ।
कि- आक्षिप्तं लीनं व्राडितं च ।
अणिआ - डाकिनी ।
रोकणी - शृङ्गी नृशंसश्च । रोधतो-रङ्कः ।
रोज्झो - ऋश्यः ।
- दुष्टम्
रोडो - इच्छाप्रणिशिबिका च ।
रोडं-ग्रटप्रमाणम् ।
रोद्धुं - कूणिताक्षं मलश्च । रोमराई - जघनम् ।
- जघनश ।
रोमलयासयं - उदरम् । रोमसलं - रोरो-रङ्कः । रोलम्बो - भ्रमरः । रोलो - कलहो
।
रोहो - प्रणामं नमनं च ।
रोही-मागंणः । रोहिओ - ऋश्य । रोंकणो-रङ्कः ।
( 88 )
[ रोंकणो
For Private & Personal Use Only
www.jainelibrary.org