________________
मुरि ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०५, परि. २
[ रयणिद्धयं
मुरिअं-त्रुटितम् ।
मोरो-श्वपचः। मुरुमुरिअं-रणरणकः ।
मंखो-अण्डः । • मुरुमुंडो-जूटः ।
मगलसझं-बीजवावशेष क्षेत्रम् । मुलासिओ-स्फुलिङ्गः ।
मंगलं-सदृशम् । मुसहं-मनस आकुलता।
मंगुलो-चौरः। मुहत्थडी-मुखेन पतनम् ।
मंगुलं-अनिष्टं पापं च । मुहरोमराई-म्रः ।
मंगुसो-नकुखः । मुहल-मुखम् ।
मंचो-बन्धः। मुहिअं-एवमेवकरणम् ।
मंजुआ-तुलसी: मुहिआ-अन्येषाम् ।
मजार-शृङ्खलकम् । मुंडा-मृगी ।
मंडलो-श्वा । मुंडो-नीरङ्गी ।
मंडी-पिधानिका । मूआलो-मूकः ।
मंडिल्लो-अनूपः । मूअल्लो-मूकः ।
मंठो-शठः । मूसरी-भग्नः ।
मंतक्खं-लज्जा दुःखं च । मूसलो-उपचितः ।
मंती-विवाहगणकः । मूसा-लघूद्वारम् ।
मंतआ-सज्जा । मसा-लघूतारम् ।
मंतेल्ली-सारिका । मेअज्ज-धान्यम् ।
मंथरं-बहु कुसुम्मं कुटिलं चेति । मेरो-असहनः ।
मंदोरं-शृङ्खलं मन्थानश्च । मेहच्छीरं-जलम् । मेडभो-मृगतन्तुः ।
रइगेल्ली-रतितृष्णा। मेढो-वाणिक्सहायः ।
रइगेल्लं-अभिलषितम् । । मेरा-मर्यादा।
रइलक्खं-रतिसंयोगो जघनं च । मेली-संहतिः ।
रग्गयं-कोसुम्भवस्त्रम् । मेहुणओ-पितृष्वसृसुत इति सिंगपरिणामेन ध्याश्येयम् ।
रच्छमओ-चा। मेहुणिआ-परल्या भगिनी मातुलात्मजा । रत्तक्खरं-सीधु । मेंढो-मेण्डी।
रत्तच्छो-हंसो व्याघ्रश्च । मेंढो-हस्तिपकः ।
रत्तयं-बन्धूकम् । मोओ-अधिगतश्चिमियदीना बीजकोशन ।
रत्ती-आज्ञा । मोक्कणिआ-असितं पयोदरम् ।
रत्तीओ-नापितः । मोग्गरो-मुकुलम् ।
रद्धो-प्रधानम् । मोच-अजही।
रएफडिआ-गोधा । माडो-जूटः ।
रप्फो-वल्मीकः । मोरत्तओ-श्वपचः ।
रयणिद्धयं-कुमुदम् । ( ४३ )
र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org