Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 304
________________ इअं | लइअं - परहितम् । "लइ अल्ल - वृषभ: । लइणी-बता । - लक्कुडं - लकुटः । लक्खं कायः । लग्गं-चिह्न । लचयं गण्डुरसंज्ञं तृणम् । लंचो - कुक्कुटः । लट्टयं-कुसुम्भम् । लट्ठो - अभ्यासक्त: मनोहरः प्रियंवदा । लंबाली - पुष्पभेद: । लंबो - गोवाटः । लडह - रम्यम् । लक्खमि विघटितम् । लडहो - विदग्धः । लंपिक्खो - बीरः । लंबा-केशाः लंबो गोवाहा । अल्पपरिचितसे द्धान्तिक शब्दकोषः, भा० ५, परि० २ लिक्खा - तनुस्रोतः । लिकिअं-आक्षिप्तं वीनं श लिको - बालः । लल्ल - सस्पृहम् न्यूनम् । लल्लक्कं भीमम् । ल लयं - नवदम्पत्योः परस्परं नामग्रहणोत्सवः । लय-तनुः मृदुः वल्बी चेति । लयापुरिसो-यत्र पद्मकरा वधूलियते । लसई - कामः । लसकं - तरुक्षीरम् । लसुअं-तैलम् । लहुअ वडो - न्यग्रोधः । लाइअं -भूषा गृहीतम् चर्माम् अति । लाइलो - वृषभ: लामा डाकिनी । Jain Education International लालसं - मृदु इच्छा | लाल पिअं - प्रवालं खलोनमाक्रन्दितं च । लावजं - उशीम् । विहओ-मयूरः लाटणं भोज्यभेदः । लिहिअं-चाटुः । । लित्ती - खङ्गादीनां दोषः । लिसयं - ननूकृतम् लिहिओ-तनुः सुप्त । 'लोलो-पगः । लोवो-बालः । लुअं-लूनम् । लुंकणो-लयनम् । को-सुप्तः । खाओ-निर्णय: । लुंखो - नियमः । लुग्गं भग्नम् । लंबी स्तबको लता च । रणी-वाद्यविशेष: । लुआ-मृगतृष्णा । डुओ-नष्ट: । | लेडुबको लम्पटो लोट । लेढिअं- स्मरणम् । ढुक्को-लोष्ट: । - लम्पटः । लेसो- खिखितमायस्तो निद्रा निःशब्बा लेटडोलेहुडो- लोg: । ओ - उपविष्टः । 1 लोढो - स्मृतः शयिता । लोलंठि-बादुः । लोलुं चाविरचितम् । लोहिल्लो - सम्पटः । बहुओ-पीतः । वइरोअणो-बुद्धः । वइरोडो- जारः । वइवलओ - दुदुभसर्पः । ( ४५ ) For Private & Personal Use Only [ वहवलओ www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316