Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 309
________________ वेअड्डे' आचार्यश्रोआनन्दसागरसूरिसडुलित: [ सइसुहं वेअड्ड-भल्ल तक । वेलू-चौरी मुसलं च । वेअल्लं-असामयम् । वेल्ला-विलासः । वेअल्लं-मृदु । वेल्ला -पल्लवः । वेआरिअं-पतारितम् । वेवाइअं-उल्लसितम् । वेआलो-अनमोऽधकारश्च । वेसक्खिज्ज-द्वेष्यत्वम् । वेइआ-जल हारिणी। वेसणं-वचनीयम् । वेइद्धो-ऊ/कृतो विसंस्थुल आदि विद्धः-शिथिललता वेसंभरा-गृहगोधा। गतश्च । वेहविओ-अनादरो रोषाविष्टश्च । बंगो-वृतीमती। वोकिल्लिअं-रोमन्थः । वेडइओ-वाणिजकः । वोकिल्लो-अलीकशूरः । वेडिओ-मणिकारः। वोच्चत्यं-विपरितरतम् । वेडिकिल्लं-सकटम् । वोझओ-भारः । वेडुलो-गर्वितः । वोज्झमल्लो-मार: । वटसुरा-कलुषसुरा । वोझरं-अतीत भीतं च। वेढिअं-वेथितम् । वोद्रहो-तरुण: ओष्ठयादिप्रायेण । वें ढ पशुः । वोभोसणो-वराकः। वेगिअं-वननीयम् । वोमज्झो -अनुचितो वेषः (वेष:) वेणूणसो भ्रमरः। वोरच्छो-तरुणः। वेणो-विषम: सरिदवतारः । वोरल्ली-श्रावणशुक्लपक्षचतुर्दशीभव उत्सवविशेषः । वेत्तं-अच्छवनम् । वोवालो-वृषभ । वेदणा-लज्जा । वोस-भृतोल्लुठितम् । वेपुरं-शिशुस्वम् भूतगृहीतम् । वोसेअं-मुआणम् उन्मुखगतम् । वेप्पो-भूगादिगृहीतः । वोहारं-जलस्य वहनम् । वेरिज्ज-साहायकम् । वेरिडो-प्रसहायः एकाकी । सअ-शिलापूणितं प। वेलं-दन्तासम् । सअक्खगत्तो-कितवः । वलम्बो-विडम्बना । सअढा-लम्बकेशाः। वेलरी-मैश्या । सइज्झिअं-प्रातिवेश्यम् । वेल्लहलो-कोमलो विलासी च । सइज्झो-प्रातिश्मिकः । वेनो-निद्राकरीलता। सदसणं-चित्तावलोकितः । वेला-केशा: । सइदिटुं-चित्तावलोकितः । वेल्ला-बल्ली । सइखसहो-मायत्यक्तो वृषभः । वेल्लाइअं. सकुचितम् । सइलंभ-चित्तावलोकितः । वेलुको विरूपः । सइलासओ-मयूरः। वेलुलि-वैडूर्यम् । । सइसुह-चित्तावलोकितः । ( ५० ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316