Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 303
________________ [गयवली ] गयवली - शिशुत्वम् । रल्ला प्रियङ्गवः । रवओ-मन्थानः । गसहं - चुल्लीमूलम् । रसाऊ - भ्रमरः । रसाला - मार्जिता । रंग- त्रपुः । रंजणो-घटः । रंदुअं-रज्जुः । रंभो - अन्दोलन फलकम् । राअला प्रियङ्गवः । राओ- चटकः । राडी - संग्रामः । रायगई - जलौफा: । राला- प्रियङ्गवः । राविअं -आस्वादितम् । रिक्कं स्तोकम् । रिविकअं- शटितम् । रिक्खो-वृद्धः । रिग्गो-प्रवेशः । रिच्छभल्लो - ऋक्षः । रिच्छो-वृद्धः । रिट्ठो - खङ्ग इति । रिट्ठो - काकः । रित्तूडिअं- शातितम् । रिद्धी-समूहः । रिद्ध पक्वम् । रि:- पृष्ठम् । रिमिणो - रोदनशीलः । रिरिअं - लीनम् । रिगिअं- भ्रमणम् । रिछोली- पङ्क्तिः । रिडी - कन्याप्राया । रोढं अवगणनम् । अरुइआ - उत्कण्ठा । Jain Education International आचार्यश्री आनन्दसागरसूरिसङ्कलितः संचणी-घरट्टी रुंढिअं सकलम् । रुढो - आक्षिक:, कितवः । रुंदो - विपुलो मुखरश्च । रूअं - तूलम् । रूवमिणी- रूपवती । रूवी - अदुमः । अविअं - क्षणीकृतम् । रेणी-पङ्कः । रेवईओ-मातरः । रेवलिअं - उपालब्धम् । रेवयं-प्रणामः । रेवलिआ - वालुकावर्त: । रेणी - अक्षिनिकोच: करोटिकाख्यं कंस्यभाजनं च । रेसिअं छिन्नम् । रेहिअं-छिन्नपुच्छम् । कि- आक्षिप्तं लीनं व्राडितं च । अणिआ - डाकिनी । रोकणी - शृङ्गी नृशंसश्च । रोधतो-रङ्कः । रोज्झो - ऋश्यः । - दुष्टम् रोडो - इच्छाप्रणिशिबिका च । रोडं-ग्रटप्रमाणम् । रोद्धुं - कूणिताक्षं मलश्च । रोमराई - जघनम् । - जघनश । रोमलयासयं - उदरम् । रोमसलं - रोरो-रङ्कः । रोलम्बो - भ्रमरः । रोलो - कलहो । रोहो - प्रणामं नमनं च । रोही-मागंणः । रोहिओ - ऋश्य । रोंकणो-रङ्कः । ( 88 ) [ रोंकणो For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316