Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 292
________________ धूमसिहा ] अल्पपरिचितसैद्धान्तिकान्दकोषः, मा० ५, परि०२ दिवं धूमसिहा-नीहारः। पञ्चवरं-मुसलम् । धूमिआ-नीहारः । पञ्चवल्लोको-आसक्तचित्तः । धूमंगो-भ्रमरः । पच्चुच्छहणो-नवसुरा। धूरिअं-दीर्घम् ।। पच्चुत्थं - प्रत्युप्तम् । धूलोवट्टो-अश्वः । पच्चुद्धारो-संमुखागमनम् । धंगो-भ्रमरः । पच्चुहिअं--स्प्रतुतम् । धंधा-लज्जा । पच्चूढो-स्थालम् । घंसाडिओ-व्यपगतः। पच्चूहो-रविः। पच्चेडं-मुसलम् । पइअं-मत्सितं रथचकं च । पच्चोवणो-संमुखागमनम् । पइट्ठाणं-नगरम् । पन्छी-पिटिका । पइट्ठो-शातरसो विग्लं मार्गश्च । पच्छेणयं-पाहेज्वं पाथेयम् । पइण्णो-विपुलः । पजणं-पानम् । परिक्कं-विशालमेकान्तं शून्यं च । पखा-अधिरोहिणी। पइहंतो-जयन्तः । पज्जुणसरं- इक्षुसदृशं तृणम् । पउओ-दिनम् । पट्टिसंग-ककुदम् । पउणो-द्रणप्ररोहो, नियमभेदश्च । पडच्चरो-श्यालप्रायी विदूषकादिः । पउत्थं-गृह प्रोषितं च । पडलं-नीव्रम् । पउढो-गृहस्य पश्चिम प्रदेः । पडवा-पटकुटी। पउढं-गृहम् । पडु-धवलम् । पउमलओ-वसन्तः । पड्डत्थी-नहुदुग्धा दोहनहारिणी च । पएरो-वृतिविवरमार्गों दुःशीख: कण्ठदीनाराख्यभूषणभेद: पड्डुला-चरणघातः । कण्ठे विवरं दीननाद । पड्डल्ल-लघुपिठरम् चिरप्रसृतं च । पएतो-प्रातिधिमकः । पड्डसं-सुसयमितम् (?)। पक्कग्गाहो-मकरः । पहुंसो-गिरिगुहा । पक्कणो-अतिशयशोभमानो मग्नः प्रियंवदश्च । पडाली-पङ्क्तिः । पक्कणो-असहनः समर्थश्च । पडिअग्गि-परिभुक्तं बर्धापितं पाक्षितं चेति । पक्को-दृप्तः समर्थश्च । पडिअज्झओ-उपाध्यायः । पक्कसावओ-शरभो व्याघ्रश्च । पडिअरो-चुल्लीमूलम् । पक्खडिअं-प्रस्फुरितम् । पडिअली-त्वरितः। पक्खरा-तुरगसन्नाहः । पडिअं-निर्घाटितम् । पक्वोडिअं-निर्घाटितम् । पडिअंतओ-कर्मकरः । पग्गेजो-निकरः । पडिएल्लिओ-कृतार्थः । पञ्चत्तरं-चाटुः। पडिक्खरो-क्रूरः। पञ्चलो-असहनः समर्थश्च । | पडिखधं-जलवहनम् । अल्प० देश्य० ५ ( ३३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316