Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 298
________________ फिरपं. अल्पपरिचितसैदान्तिकशब्दकोषः, मा० ५, परि० २ बोली - फिरपं-कृत्रिमम् । बव्वाडो-दक्षिणहस्तः। फुफ्फा-मिथ्या । बहलं-पा। .फुप्फो-रजको । बहुणो-चोरो धूर्तश्च । फुरिअं-निन्दितम् । बहुमुहो-दुर्जनः । फुल्लंधुओ-भ्रमरः। बहुराणा-खङ्गधारा । फुटा-केशबन्धः । . बहुरावा-शिवा । फुआ-फरीषाग्निः । बंधो-भृत्यः । फूओ-लोहकारः । बंधोल्लो-मेलकः । फेणबन्धो-वरुणः । बंभहरं-कमलम् । फेणवडो-वरुणः। बाउल्ली-पञ्चालिका। फेलाया-मातुलानी । बाणो- सुभग: पनसश्च । फेल्लुसणं-पिच्छिलो देशः । बालओ-वणिक्पुत्रः। फेल्लो-दरिद्रः । बिआया-युतो कीटो। फेसो-त्रासः सद्भावश्च । बिग्गाइ-युतौ कोटी । फोइअयं-मुक्तं विस्तारितं च। बीअओ-असनवृक्षः । कोडिअयं-राजिका धूमितं शाकादि रात्रावटव्या सिंहादिरक्षा बिवोवणयं-क्षोभो विकार उच्छीर्षकं च । प्रकारश्च । बिअजमणं-बीजमखनखलम् । फोसो-उद्गमः । बोलओ-ताडङ्कः । फोंका-भीषयितुं शब्दः । बुक्कणो-काकः। बुक्का-मुष्टिः । बइलो-बलीवदः । बुक्कासारो-भीरुः । बक्कर-परिहासः । बुत्ती-ऋतुमती । बद्धओ-त्रपुपट्टाल्यः कर्णाभरणविशेषश्च । बुंदिणी-कुमारी समूहा । बप्पीहो-घातकः । बुंदी-चुम्बनं सूकरश्च । बप्पो-सुमटः पितेत्याये । बुंदीरो-महिषो महांश्च । बण्फाउलं-अतिशयोष्णम् । बुबुअं-बृन्दम् । बब्बरी-केशरचना । बुलंबुला-बुबुदः । बमो-वज्रः । बेडो-नोः। बजिओ-हालाहसः । बेड्डा-मथुः। बमलो-कलकलः। बेली-स्थूणा । बरुअं-इक्षुसहशतृणम् । बोक्कडो-छागः । बलमड्डा-बलात्कारः। बोडो-धार्मिकः । बलवट्टी-सखी व्यायामसहा । बोड्डर- मथः । बलामोडी-बलात्कारः। बोदरं-पृथु । बलिओ-पीनः । | बोलो-कलकला। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316