Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 284
________________ टट्टइआ ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०५; परि० २ [ ढंखरी टट्टइआ-तिरस्करणी। टप्परओ-करालकर्णः । टमरो-केशचयः। टसरं-विमोटनम् । सरोदें-शेखरः । टारो-अधमतुरङ्गः। टिंबरु-तुम्बुसः । टिक्कं-शिरसि स्तबकम् । टिक्कं-तिलकम् । टिग्घरो-स्थविरः । टिप्पो-तिलकम् टुटो-छिन्नकरः। टेंटा-छूतस्थानम् । टेषकरं-स्थलम् । टोक्कणं-मद्यपरािमभाण्डम् । टोलंबो-मधूकः। टोलो-शनमः पिशाच इत्यन्ये । डप्फं-सेलास्यमायुधम् । डल्ल-पिटिका । डम्वो-वामकरः। डहरी-अलिञ्जरम् । डहरो-शिशुः । डाअलं-लोचनम् । डाऊ-फलिहंसकवृक्षो गणपतिप्रतिमाविशेषन । डाली-शाखा । डावो-वामकरः । डिडिल्लिअं-स्खलिते हस्ते इति केचित् । डिंडी-सूच्या संघटित्तानि वस्त्रखण्डानि । डिफिअं-जलपतितम् । डिअली-स्थूणा । डिडिल्लिअं-चालिखचितं वस्त्रम् । डिड्डुरो-भेकः । डोणं-अवतीणंम् । डोणोवयं-उपरि । डोरं-कन्दलः । डुगरो-शैलः। डुंघो-उदश्चनविशेषो नामिकेरमयः । डुडुओ-जीणंघण्टः । डुबो-श्वपचः । डोगिलो ताम्बूलमाजनविशेषः ताम्बूलिनीत्येके । डोंगी-स्थासकस्ताम्बूलभाजनविशेषश्च । डोअलं-लोचनम् । डोओ-दारुहस्तः। डोला-शिबिका। डोलिओ-कृष्णसारः। डोलो-लोचनम् । ठइओ-उरिक्षप्तत: अवकाशः । ठरिअं-गौरविभूर्वस्थितं च । ठल्लो-निर्धनः । ठविआ-प्रतिमा। ठाणिजो-गौरवितः । ठाणो-मानः । ठिक्क-शिश्नम् । ठिविअं-उध्वं निकट हिक्का च । डडं-सच्या संघटितानि वनखण्डानि । उंडओ-रथ्या । डंबरो-धर्मः । डंभिओ-बूत कारः । डबकं दन्तगृहीतम् । डग्गलो-भवनोपरि भूमितवम् । डड्ढाडी-दवमार्गः । अल्प० देस्य० ४ ढंकणी-विधानिका । ढंकुणो-मत्कुणः ढंको-वायसः । | ढुंखरी-वीणाभेदः । ( २५ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316