Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 282
________________ छुहि ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० २ ई जोइसं छुहिअं-लिसम् । छेडा-शिखा नवमालिका च । छडी-लघुरध्या। छेओ-अन्तो देवरश्न । छेत्तरं-जीणं शूर्पाद्युपकरणम् । छत्तसोवणयं-क्षेत्रे जागरणम् । छेधो-स्थासकश्चौरश्च । छेभओ-स्थासकः । छलओ-छागः । छेलो-अल्पप्रसूना माला । छोइओ दासः । छोभत्थं-अप्रियम् । छोड्भाइत्तो-अस्पृश्या देश्या च । छोन्मो-पिशुनः । छोहो-ससूहो विक्षेपश्च । जंकयसुकओ-अल्पसुकृतग्राह्यः । जंगा-गोचरभूमिः । जंघाछेओ-चत्त्वरम् । जंघामो जङ्घालवाचकः । जंघालुओ-जङ्घालवाचकः । जंपण-अकीतिकं च । पिच्छओ-यथादृष्टमभिलषिता । जंबालं-जलनीली शेवाश्चम् । जंबुओ-बेतसवृक्ष: पश्रिमदिक्पालन । जंबुलं-मद्य भाजन मिति सातवाहनः । जबुलो-वानीरः । जभणओ-यथेष्टवक्ता। नभलो-जडः । जंभो-तुषः । जनवरत्ती-दीपालिका । जगडिओ-विद्रावित: कथितः। जगलं-पङ्किला, सुरा, पङ्किम सरकः । जनचदणं-मगुरुः कुङ्कुम च । जच्चा -पुरुषः । जच्छंदओ-स्वच्छन्दः । जडि-खचितम् । जणउत्तो-ग्रामप्रधानपुरुषो विश्व । जण्णोहणो-राक्षसः। जण्हं-लघुपिठरं कृष्णम् । जण्हली-नीवी। जयणं-हयसंनाहः । जरंडो-वृद्धः। जवओ-यवाङ्कुरः । जवणं-हमशिखा । जवरओ-यवाङकुरः । जहणसवं-अर्बकम् । जहाजाओ-जडः । जहिमा-विदग्धरचिता गाया। जाई-सुरा। जाऊरो-कपित्थः । जाडो-गुल्मम् । जालडिआ-चन्द्रशाखा । जिग्घिअं-घातम् । जिण्णोमबा- दूर्वा । जोवयमई-मृगाकर्षणहेतुाधमृगी । जुजुरुडो-उपरिग्रहः । जुअलिअं-द्विगुणितम् । जुअलो-तरुणः । जुण्णो-विदग्धः । जुरुमिल्लं-पहनम् । जूबओ-चातकः। जूरुम्मिलयं-गोपालः । जेमणयं-दक्षिणमङ्गम् इत्यादि । जो-र य: किरः । जोआणे-लोचनम्। जोइंगणो-इन्द्रगोपः । जोइओ-खद्योतः । जोइक्खो -दीप: । जोइसं-नक्षत्रम् । २३ ) ( Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316