Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 280
________________ चवेडी ] चवेडो-सपुटम् श्लिष्टं करसंपुटम् । चवेणं वचनीयम् । चट्टननं । चाउला- तण्डुलाः । चाडो - मायावी । चारणओ-ग्रन्थिच्छेदकः । चारवाओ - ग्रीष्मानिलः । अल्पपरिचित सेद्धान्तिक शब्दकोष:, भा० ५, परि० १ चिल्लिरी - मशकः । चिल्लूरं - मुसलम् । चिल्लो-बालः । चोट्टीभल्ली | चीही मुस्तोद्भवं तृणम् । चुंचुओ-शेखरः । चुंचुणिआ च्युतं प्रतिरवो रमणमम्लिका मुष्टिद्यूतं यूका चुंचुमाली - अलसः । चुंचुलिअं - अवधारितं सतृष्णता च । चुंचुलिपूरो- चुलुकः । छो- परिशोषितः । चारो - पियालवृक्षो बन्धनस्यानमिच्छ चेति । चालवासो - शिरोभूषणभेदः । चिचइओ - चलितः । चिचगी-घरट्टिका | चिचा-अम्लिका | चिचिणी-अम्लिका | चिधालं रम्यं मुख्यं च । चिफुल्लणी - स्त्रीणामधोरुकवस्त्रम् । चिक्का - अल्पं चिक्खल्लो - कर्दमः । चिचचं - रमणम् । चिचरो - चिपिटनासः । चिच्ची - हुताशनः । चिच्चो- चिपिटनासः । चित्तठिओ-परितोषितः । वस्तु तनुधारा चेति । चित्तदाऊ - मधुपटलम् । चित्तलं मण्डित रमणीयम् । चिद्दविओ-निर्नाशितः । चिमिणो- रोमशः । चिरया-कुटी । चिरचिरा-3 - जलधारा । चिरिक्का - चर्ममय जलभाण्डम्, तनुधारा प्रत्यूषश्चेति । चिरिचिरा - जलधारा । चिद्दिहि-दधि । चिरिहिट्टी - गुञ्ज । चिलिचिचलं - आर्द्रम् । चिलिचील आर्द्रम् । चिल्ला - शकुनिकारण: पक्षी । Jain Education International चुंभलो - शेखरः । चुक्कुडो-छागः । चुक्को - मुष्टि: । चुज्जं - आश्चर्यम् । थुञ्चुलो - चञ्चुवलकश्च । चुडुप्प-त्वग्विदलनम् । चुडुप्पा-श्वक् । चुडुलो - उल्का । चुग्णओ - विअरओ इति धनपाला आघात इति । चुणओ- चण्डालोऽल्पो बालो मुक्तम्छम्दोऽरोचको व्यक्ति करचेति । चुणिओ- विधारितः । चुणइओ - चूर्णाहतः । चुण्णाआ-कला | चुणासी दासी । चुप्प लिअं नवरक्तं वस्त्रम् । चुप्पलो - शेखरः । चुप्पालओ - गवाक्षः । चुप्पो - सस्नेहः । चुलुप्पो छागः । चुल्ली - शिला । [ चूओ चुल्लो - शिशुर्दासश्च । चुल्लोड्डूओ - ज्येष्ठः । चूओ - स्तनशिखा । ( २१ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316