Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 278
________________ गामरोडो अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० २ [ घग्घरं गामरोडो-अन्तर्भेदं कृत्वा यो मायाया गृमं भुनक्तिः । गोंजी-मञ्जरी । गामहणं-ग्रामस्थानम् । गोंडं-काननम् । गामेणी-छागी। गोंडी-मञ्जरी । गायरी-गर्गरी । गोंढो-मञ्जरी । गाहुली-क्रूरजलचरः । गोंदीणं-मयूरपित्तम् । गुंछा-बिन्द्धं धममो रुत ओष्ठमश्राणि चेति । गोअंटा-गोचरणः । गुंजेल्लिअं-पिण्डीकृतम् । गोअंटो-स्थल शङ्कारः। गुंड- गुस्तोद्भवं लचकाख्यं तृणम् । गोअग्गा-रथ्या । गुंढी-नीरङ्गी । गोअला-दुग्धविकयकी । गुडो-प्रधमहयः। गोआ-गगरी। गुंबा--बिन्दावधमे । गोआलिआ-प्रावृषि कीटविशेषः । गुंपा बिन्दावधमे । गोच्चओ-प्राजनदण्डः । गुंफो-शतपदी। गोच्छा-मञ्जरी । गुंफो-गुप्तिः । गोणिक्को-गोसमूहः । गुडदालिअं-पिण्डीकृतम् । गोणो-साक्षी वृषभश्च । गुडोलद्धिआ-चुम्बनम् : गोण्ह-उरः सूत्रम् । गुत्तण्हाणं-पितृभ्यो जलाञ्जलिदानम् । गोमद्धा-रथ्मा । गृत्ती-बन्धनमिच्छा वचनं लता शिरोमाल्यं चेति । गोरंफिडी-गोधा। गुत्थंडो-मासपक्षी । गोरा-लाङ्गलपद्धतिश्च क्षुर्गीवाचेति । गुप्पंतं-शयनीयं संमूढं गोपितं चेति । गोला-गोर्गोदावरी सामाण्येन नदी सखी चेति । गुफगुमिअं-सुगन्धिः। गोलो-मन्थनी । गुमिल-मूढं गहनं प्रस्खलितमापूर्ण च । गोलो-साक्षी। जुम्मइओ-संचलितः स्खलितो विघटितः पूरित: मूठश्च । गोल्हा-बिम्बो। गुम्मिअं-मुलोत्सन्नम् । गोवरं-करीषम् । गुम्मी-इच्छा। गोविओ-अजल्पाकः । गुल-बनम् । गोविल्लं-कञ्चुकः । गुलिआ-बुसिका विलोडितं कन्दुकः स्तबकश्च । गोवो-बाला। गुलुगुंछिअ-वृत्यन्तरितम् । गोसं-प्रभातम् । गुलुच्छं-भ्रमितम् । गोसण्णो-मूर्खः । गॅड-स्तनयोरुपरिवस्त्रग्रन्थिः । गोहुरं-गोविष्ठा । गेंडुई-पीडा । गोहो-प्रामप्रधान: मटः पुरुषः । गेंदुअं-स्तनयोरुपरिवस्त्रग्रन्थिः । गदुल्लं-कञ्चुकः । गेजल्लं-ग्रंवेयकम् । घंघोरो-भ्रमणशीलः । गेड-पङ्को यनश्च । घग्घरं-जघनस्थवस्त्रभेदः । ( १९ ) घ घंधो-गृहम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316