Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 277
________________ खुट्ट] खुट्ट - क्रूटितम् । खुड्डुं -लघु । खुड्डि- सुरतम् । खुणुक्खुडिया घ्राणम् । खुपरिवेष्टितम् । खुतं निमग्नम् । खुरुडुक्खडी - प्रणयकोपः । खुलुहो- गुरुफ: । खुल्लं -कुटी । खुल्लरी-संकेत: । खुवओ - गण्डुस्संज्ञतृणसदृशं कण्टकितृणम् । खेआलू-नि सहः असहनः । खेल्लिअं - हमितम् । खोट्टी- दासी । खोडपज्जाली - स्थूलेन्धाग्निः । खोडो सीमाकाष्ठं धार्मिकः खञ्जश्च । खोलो - लघुगर्दमो वस्त्रैकदेशश्च । खोसलओ - दन्तुरः । गंडी - इक्षुखण्डम् | गंडीवं धनुः । आचार्य श्री आनन्दसागरसूरिसङ्कलितः गरी छागो । गड्डी - मन्त्री । गहूं - शय्या । गढो दुर्गम् । गणणा इआ-चण्डी । गणसमो-गोष्ठीरतः । गणायम हो- विवाहगणकः । गरणेत्ती - अक्षमाला | गतं - इषा, पङ्कश्च । गत्ताडी - गयिका गोपालः । गत्ताडी - गवादनी । गद्दहं-कुमुदम् । गद्दभो - कटुवनिः । - गतिः । गयं घूर्णित मृतं च । ई- मेघः । ग गंछश्रो- वरुडः । गजल-विधुरः । गंजो-गल्लः । गंजोलिअं - रोमाञ्चितं तथा हास्यस्थानेऽङ्गस्पर्शः । Jain Education International गंडो-वनं दण्ड्याशिको लघुमृगो नापितश्च । गंदोणी-चक्षुः स्थगनक्रीडा । गंधपिसाओ-गन्धिकः । गंधलया - नासा । गंध - दुगंध: । गंधेल्ली - छाया मधुमक्षिका च । गंधोल्लो-इच्छा रजनी च । गण सद्दो- मृगवारणध्वनिः । गज्जो-जवः । गडवडी - वज्रनिर्घोषः । गयसाउलो - विरक्तः । गलत्थलिओ - क्षिप्तः । गलिअं - स्मृतम् । गल्लष्फोडो - डमरुकः । गवन्तं - घासः । गव कल्लोलो-राहुः | गहणं - निर्जलस्थानम् । गहणी - हठहृता स्त्री । गहरो - गृध्रः । गहवई - ग्रामीणः गहिअं - वक्रितम् । गहिआ - काम्यमाना स्त्री । गागेज्जं -गथितम् । गागेला - नवपरिणीता । गाडिओ-विधु: । गाणी - गवादनी । गामउडो-ग्रामप्रधानः । गामगोहो- प्र गामणी - ग्रामप्रधानः । - ग्रामप्रधानः । ( १८ ) For Private & Personal Use Only शशी च । [ गामणो www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316