________________
चवेडी ]
चवेडो-सपुटम् श्लिष्टं करसंपुटम् ।
चवेणं वचनीयम् । चट्टननं ।
चाउला- तण्डुलाः । चाडो - मायावी ।
चारणओ-ग्रन्थिच्छेदकः । चारवाओ - ग्रीष्मानिलः ।
अल्पपरिचित सेद्धान्तिक शब्दकोष:, भा० ५, परि० १
चिल्लिरी - मशकः ।
चिल्लूरं - मुसलम् । चिल्लो-बालः ।
चोट्टीभल्ली |
चीही मुस्तोद्भवं तृणम् । चुंचुओ-शेखरः ।
चुंचुणिआ च्युतं प्रतिरवो रमणमम्लिका मुष्टिद्यूतं यूका
चुंचुमाली - अलसः
।
चुंचुलिअं - अवधारितं सतृष्णता च ।
चुंचुलिपूरो- चुलुकः । छो- परिशोषितः ।
चारो - पियालवृक्षो बन्धनस्यानमिच्छ चेति ।
चालवासो - शिरोभूषणभेदः ।
चिचइओ - चलितः ।
चिचगी-घरट्टिका | चिचा-अम्लिका |
चिचिणी-अम्लिका |
चिधालं रम्यं मुख्यं च । चिफुल्लणी - स्त्रीणामधोरुकवस्त्रम् । चिक्का - अल्पं चिक्खल्लो - कर्दमः । चिचचं - रमणम् । चिचरो - चिपिटनासः । चिच्ची - हुताशनः । चिच्चो- चिपिटनासः । चित्तठिओ-परितोषितः ।
वस्तु तनुधारा चेति ।
चित्तदाऊ - मधुपटलम् । चित्तलं मण्डित रमणीयम् । चिद्दविओ-निर्नाशितः । चिमिणो- रोमशः ।
चिरया-कुटी । चिरचिरा-3
- जलधारा ।
चिरिक्का - चर्ममय जलभाण्डम्, तनुधारा प्रत्यूषश्चेति ।
चिरिचिरा - जलधारा ।
चिद्दिहि-दधि । चिरिहिट्टी - गुञ्ज । चिलिचिचलं - आर्द्रम् । चिलिचील आर्द्रम् । चिल्ला - शकुनिकारण: पक्षी ।
Jain Education International
चुंभलो - शेखरः । चुक्कुडो-छागः ।
चुक्को - मुष्टि: ।
चुज्जं - आश्चर्यम् ।
थुञ्चुलो - चञ्चुवलकश्च । चुडुप्प-त्वग्विदलनम् ।
चुडुप्पा-श्वक् ।
चुडुलो - उल्का ।
चुग्णओ - विअरओ इति धनपाला आघात इति ।
चुणओ- चण्डालोऽल्पो बालो मुक्तम्छम्दोऽरोचको व्यक्ति
करचेति ।
चुणिओ- विधारितः ।
चुणइओ - चूर्णाहतः ।
चुण्णाआ-कला |
चुणासी दासी ।
चुप्प लिअं नवरक्तं वस्त्रम् । चुप्पलो - शेखरः । चुप्पालओ - गवाक्षः ।
चुप्पो - सस्नेहः ।
चुलुप्पो छागः । चुल्ली - शिला ।
[ चूओ
चुल्लो - शिशुर्दासश्च । चुल्लोड्डूओ - ज्येष्ठः । चूओ - स्तनशिखा ।
( २१ )
For Private & Personal Use Only
www.jainelibrary.org