________________
घट्टो]
आचार्यश्रीआनन्दसागरसूरिस लित:
[चहल्ले
घट्टो-कुसुम्भरक्तं वस्त्रं, नदीतीर्थ, वेणुश्च । घडिअघडा-गोष्ठी । घडी-गोष्ठी । घणवाहो-इन्द्रः । घणो-उर: : धम्मोई-गण्डुत्संज्ञं तृणम् । घम्मोडी-मध्याह्रो मशको ग्रामणीसंज्ञं तृणं चेति । घरघंटो-चटकः । घरयंदो-आदर्शः । घरिल्ली-पत्नी। घरोलं-गृहभोजनमेदः । घरोलो-गृहगोलिका । घल्लो-अनुरक्तः । घायणो-गायन: । घारंतो-धृतपूरः । घारी-शकुनिकाख्यः पक्षी । घारो-प्राकारः। घिअं-मत्सितम् । घिटो-कुन्जः। घुघुरुडो-उत्कर: । घुग्घुरी-मण्डूकः । घुग्घुच्छणय-खेदः । घुग्घुस्सुसयं-साशभणितम् । घुट्टघुणिअं-गिरेगंडम्, पृथुशिला । घुणधुणिआ-कर्णोपकणिका । घुत्तिअं-गवेशितम् । घुरघुरी-मण्डूकः। घुसिणिअं-गवेषितम् । घुसिरसा -प्रवस्नानं मसूरादीना पिष्टम् । घोरी-शलमविशेषः। घोरो-नाशितो गृध्रपक्षी च । घोलिअं-शिलातालं हठकृतं च । घोसालो-शरदुद्भवो वल्लिभेदः।
चंचप्परं-असत्यम् । चंडिओ-कृत्तः । चंडिक्को-रोषः। चंडिजो-पिशुनः कोपश्च । चंडिलो-पीनः । चंदइल्लो-मयूरः । चंदवढ़ाया-अर्धप्रावृतदेहः । चंदसाला-जालकृता गृहोपरिकुटिका । चंदष्टुिआ भुजशिखरम् । चंदिलो-नापितः । चदोज्ज-कुमुदम् । चंभो-हलस्फाटित भूमिरेखा । चउरचिधो-सातवाहनः। चउक्कं-चस्वरम् । चउक्करो-कार्तिकेयः । चकप्पा-स्वक् । चक्क गभयं-नारङ्गफलम् । चवकणाहयं-मिः। चकल-कुण्डल वर्तुल दोलाफछक विशालं चेति । चक्कुलंडा-सर्पविशेषः । चक्कोडा-अग्निभेदः । चक्खडिअं-जीवितव्यम् । चक्खुडणं-प्रेक्षणीयम् । चक्खुरक्खणी-सज्जा । चच्चा-स्थासक: प्रसृतहस्ताघातश्च । चच्चिक्कं-मण्डितम् । चटू-दारुहस्तः । चडिआरो-आटोपः। चडुला-रत्नतिलकुम् । चडुलातिलयं-काञ्चनशृङ्खला बम्बिरनतिलकम् । चडो-शिखा । चत्तो-तकैः । चत्थरी-हासः । चप्फलं-शेखरविशेषोऽसत्यं च। । चरुल्लेवं-नाम ।
चंगं चारु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org