Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 273
________________ करिआ ] करिआ - मद्यपरिवेषणभाण्डम् । करिल्लं - वंशाङ्कुरः । करेडू-कृकलासः । करोडी - नालिकेरम्, काको वृषभा । करोडो की टिकाभेदः । कलंकवर्ड - वृत्ति: । कलंको-वंश: । कलंबू - पालिकाभिधाना, बल्ली । कलओ - अर्जुनवृक्षः, सुवर्णकारश्च । कलमो - चौरः । कलयन्दी - पाटला, प्रसिद्धच । कलबू - तुम्बीपात्रम् । कलहं - प्रत्याकारः, असिपरिवारः । कलावो- तूणः । कलिओ - गर्वितः, नकुलः, सखी चेति । कलि- लघुदारुः । कलिमं- नीलोत्पलम् | कली-शत्रुः । कलेरो - कङ्कालः, करावश्च । कल्लविअं - ती मितम्, विस्तारितम् । कल्ला-मद्यम् | कल्लोलो- शत्रुः । कल्होडो-वत्सतरः । कवयं भूमिच्छत्रं यद्वर्षाषु प्ररोहति । कवासो- अर्द्धजङ्घा | कविलो - - श्वा । कविसं - मद्यम् ! कविसा - अर्धजङ्घा । कव्वाओ - राक्षसः । कव्वाडो - दक्षिणहस्तः । कव्वालं कर्मस्थानम्, गृहं चेति । कसई - अरण्यचाफलम् । कसण सिओ-बलभद्रः । कसरो - अधमबलीवर्दः । कसव्वं स्तोकमाम्, प्रचुरम् । आचार्यश्री आनन्दसागरसूरिसङ्कलित: कस्सयं - प्राभृतम् । कस्सो-पङ्कः । कसिआ - प्ररण्यचारीफलम् । कहेडो -तरणः । काइणी-गुजा । काउ-लोकः । काओ - लक्ष्यम्, वेद्यम् । काणत्थेनो-विलाम्बुकववृष्टिः । काणद्दो-परिहासः । काम किसोरो - गर्वभः । कायंचुलो - कामिञ्जुलाक्य: पक्षी । कायंदी-परिहासः । कायंधुओ का मिजुलाख्यः पक्षी 1. काय पिउच्छा-कोकिला । कायलो- प्रियः, काकश्च । कारक | कारंकडो - परुषः । कारा - लेखा । कारिमं - कृत्रिमम् । Jain Education International काल-तमिस्रम् | कालओ - धूर्तः, उकः । कालवट्ठे-धनुः । कालियो - शरीरम्, मेघं च । कालिआ - शरीरम् कालिञ्जणी - तापिच्छलता । कालेज्जं - तापिच्छकुसुमम् । कावलिओ - असहनः । कावी - नीलवर्णा । कासार - सीसपत्रकम् । कासिअं सूक्ष्मवस्त्रम श्वेतवस्त्रम् । कासिज्ज - काकस्थलाभिधानो देशः । काहली-तरुणी । काहलो-मृदुष्ठकः । काहल्ली - ध्ययार्थं, पचनभाण्ड च । ( १४ ) कालान्तरम्, मेवच । For Private & Personal Use Only [ काहल्लो धाम्यादितवणीति, प्रसिद्धमप्पादि www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316