________________
करिआ ]
करिआ - मद्यपरिवेषणभाण्डम् ।
करिल्लं - वंशाङ्कुरः । करेडू-कृकलासः ।
करोडी - नालिकेरम्, काको वृषभा ।
करोडो की टिकाभेदः ।
कलंकवर्ड - वृत्ति: । कलंको-वंश: ।
कलंबू - पालिकाभिधाना, बल्ली । कलओ - अर्जुनवृक्षः, सुवर्णकारश्च । कलमो - चौरः ।
कलयन्दी - पाटला, प्रसिद्धच । कलबू - तुम्बीपात्रम् ।
कलहं - प्रत्याकारः, असिपरिवारः । कलावो- तूणः ।
कलिओ - गर्वितः, नकुलः, सखी चेति ।
कलि- लघुदारुः ।
कलिमं- नीलोत्पलम् | कली-शत्रुः ।
कलेरो - कङ्कालः, करावश्च । कल्लविअं - ती मितम्, विस्तारितम् ।
कल्ला-मद्यम् |
कल्लोलो- शत्रुः । कल्होडो-वत्सतरः ।
कवयं भूमिच्छत्रं यद्वर्षाषु प्ररोहति ।
कवासो- अर्द्धजङ्घा | कविलो -
- श्वा ।
कविसं - मद्यम् !
कविसा - अर्धजङ्घा ।
कव्वाओ - राक्षसः ।
कव्वाडो - दक्षिणहस्तः ।
कव्वालं कर्मस्थानम्, गृहं चेति ।
कसई - अरण्यचाफलम् ।
कसण सिओ-बलभद्रः ।
कसरो - अधमबलीवर्दः । कसव्वं स्तोकमाम्, प्रचुरम् ।
आचार्यश्री आनन्दसागरसूरिसङ्कलित:
कस्सयं - प्राभृतम् । कस्सो-पङ्कः ।
कसिआ - प्ररण्यचारीफलम् ।
कहेडो -तरणः । काइणी-गुजा । काउ-लोकः ।
काओ - लक्ष्यम्, वेद्यम् । काणत्थेनो-विलाम्बुकववृष्टिः । काणद्दो-परिहासः । काम किसोरो - गर्वभः ।
कायंचुलो - कामिञ्जुलाक्य: पक्षी । कायंदी-परिहासः ।
कायंधुओ का मिजुलाख्यः पक्षी 1. काय पिउच्छा-कोकिला ।
कायलो- प्रियः, काकश्च ।
कारक |
कारंकडो - परुषः ।
कारा - लेखा ।
कारिमं - कृत्रिमम् ।
Jain Education International
काल-तमिस्रम् |
कालओ - धूर्तः, उकः । कालवट्ठे-धनुः ।
कालियो - शरीरम्, मेघं च ।
कालिआ - शरीरम्
कालिञ्जणी - तापिच्छलता । कालेज्जं - तापिच्छकुसुमम् । कावलिओ - असहनः ।
कावी - नीलवर्णा ।
कासार - सीसपत्रकम् ।
कासिअं सूक्ष्मवस्त्रम श्वेतवस्त्रम् । कासिज्ज - काकस्थलाभिधानो देशः ।
काहली-तरुणी ।
काहलो-मृदुष्ठकः । काहल्ली - ध्ययार्थं,
पचनभाण्ड च ।
( १४ )
कालान्तरम्, मेवच ।
For Private & Personal Use Only
[ काहल्लो
धाम्यादितवणीति, प्रसिद्धमप्पादि
www.jainelibrary.org