________________
काहारोj
अल्पपरिचितसशान्तिकशब्दकोषः, मा. ५, परि० २
[कुणो
काहारो-परिखन्धः, जलादिवाही कर्मकरः । काहिलो-गोपालः । काहेरण-गुखा । किंकि-धवलम् । किंजक्खो-शिरीषः । किधरो-बघुमत्स्यः। किपओ-कृपणः । किंबोडो-स्वलितः । फिक्किडो-सर्पः। किष्ण-शोममानम् । किण्ह-सूक्मवस्त्रम्, श्वेतवर्ण । किरिईरिआ-कर्णोपकणिका, कौतुहलं च । किरो-सूकरः। किमि रायं-लाक्षारक्तम् । किमिहरवसणं-कोशेयवस्त्रम् । किलणी-रथ्या । किलिञ्चं-लघुदारुः । किलिम्मिअं-कथितम् । किविडं-धान्यखल तत्र पाण्यखले: पच्चजातम् । किविडी-पाश्वंद्वारं, पहपनिमाङ्गण चेति । कोरो-शूकः । कोलं-स्तोकम् । कोलणिआ-रख्या । कोला-सुरतः, उरः, प्रहणनविशेषः । कोलो-नववधूः। कुंचलं-मुकुलम् । कुटारं-म्लानार्थ म्। कुटी-पोट्टसम्, वस्त्रनिबलं द्रव्यम् । कुंर वेणुमयं, जीर्णमिथुपीडनकाणम् । कुंडिअपेसणं-बाह्मणविष्टिः। कुंडिओ-ग्रामाधिपतिः । कुठयं-तुल्ली, घुमा । कुंतलो-करोटिकास्यं परिवेषणोपकरणम् । कुंतलो-सातवाहनः । कुंती-मारा।
कुंतीपोट्टलय-चतुष्कोणम् । कुतो-शुकः । कुंदओ-कृशः । कुंदोरं-बिम्ब्या फलम् । कुंभी-सीमन्तालकादिः, केशरचना । कुभिणी-जलगतः। कुंभिलो-चौरः, पिशुनन। कुंभिल्लं-खननीयम् । कुउआ-तुम्बीपात्रम् । कुऊलं-परिहितवस्त्रप्रातः नीवी । कुकुला-नववधूः। कुक्कुडो-मत्तः । जुक्कुठडो-निकरः। कुक्कुसो-धाम्यादि तुषः । कुक्खो-कुक्षिः । कुच्छिमई-गभिणी । कुच्छिल्लं-वृत्तिविवरम् । कुट्टपरी-चण्डी। कुट्टा-चण्डी। कुट्टाओ-कर्मकारः। कुडगं-लतागृहम् । कुडयं-लतागृहम् । कुडिआ-वृत्तिविवरम् । कुडिन्छ-वृत्तिविवर, कुटीवुब्तिं चेति । कुडिल्लयं-कुटिवम् । कुडोरं-वृत्तिविवरम् । कुटुं-आश्चर्यम् । कुडुचि-सुरतम् । कुडुगिलोई-गृहमोधा । कुडलेवणी-सुषा। कुणिमा-वृत्तिविवरम् । कुतत्ती-मनोरथः । कुत्थुअवत्यं-नोवो। कुद्वं-प्रभूतम् । कुद्वणो-रासकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org