________________
कुपढो ]
कुप्पढो - गृहाचारः, समुदाचारः ।
कुप्परं - कोलाघातः, समुदाचारी, नर्म चेनि ।
।
कुम्मणं - म्लानार्थम् कुमारी चण्डी । कुमुली - चुल्ली कुररी-पशु ।
।
कुरुकुरिअं - रणरणकः । कुरुचिल्लं-ग्रहणम् । कुरु चिल्लो - कुलीरः । कुरुचचं - अनिष्टम्
।
कुरुडो - निर्दयो, निपुणश्च ।
कुरुमाणं - ग्लानः ।
कुरुलो- पुनरदयनिपुणयो:, कुटिलके ।
कुलफंक्षणो-कुलकलङ्कः । कुल संत-चुली
कुल्लड-चुल्ली लघुभाण्डम् । कुल्लरिओ-कान्दविकः ।
कुल्लो-ग्रीवा, असमर्थ विच्छापुच्छन ।
कुल्हो - श्रृगालः ।
कुसणं-तीमनम् ।
कुसुंमिलो - पिशुनः ।
कुसुगणं-कुंकुमम् । कुसुमालिओ - शुभ्यमनाः । कुसुमालो-चौरः ।
कुहडो- कुब्जः । कुहिअं-लिप्तम् । कुहिणी - कूपरो, स्थ्या च । कुहेडो - गुरेटाख्यो हरितकविशेषः ।
कूडो-पा
कूढो - हृतानुगमणं, हृतस्याजकश्चेति ।
कूणिअं - ईष मुकुलितम् ।
कूल - सैन्यस्य पश्चाद्भागः । कूवलं- जघनवसनम् । कुसारो - गर्ताकारः । केआ-रज्जुः ।
आचार्य श्री आनन्दसागरसूरिसङ्कलित:
केआरवाणी- पकाशः ।
के ऊ· कन्दः । केली असती ।
कोंडलिआ कीटः श्वावित्संशः प्राणिविशेषः ।
कोंडिओ-भेदेन ग्रामभोक्ता ।
Jain Education International
।
कोंढुल्लू -उलूकः कोइला - काष्ठाङ्गारा: ।
कोउआ - करीषाग्निः ।
कोक्का सिअं - विकसितम ।
कोप्पं अलीफहीतम् ।
कोपं-स्त्री रहस्यम् ।
कोभरिअं - आपूरितम् ।
कोट- नगरम् । कोट्टो द्रोणि ।
कोट्टो दोहो विभास्खलना च । कोट्टुभं वा ।
को डल्लो - पिशुनः ।
1
कोडु-कार्य को-लेखा
कोणो - कृष्णवर्णः, लकुटः । कोण्णो-गृहकोणः । कोत्तलंका - मद्यपरिवेषणभाण्डम् ।
कोत्थरं - विशानम् । कोत्थलो-कुशूलः ।
कोप्यो - अपराधः ।
कोई सर्वा पूर्णिमा | कोलंबो - पिठरम् ।
कोलम्बो - गृहमित्यभ्ये ।
कोल्लरो - पिठरम् ।
कोल्हूओ - इक्षुपीडयन्त्र, शृगालश्च ।
कोलाहलो - खगरुतम् ।
कोलिओ - तन्तुवायो, जालकारकुमिपच
कोलित्तं उल्मुकम्
कोलीरं कुरुविन्दम् । कोलो - ग्रीवा ।
( १६ )
For Private & Personal Use Only
[ कोलो
www.jainelibrary.org