________________
कोविआ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५; परि० २
[ खूपा
कोविआ-शृगालो । कोसट्टइरिआ-चण्डी। कोसयं लघुशरावः । कोसलं-नोवी । । कोसलिअं-प्राभृतम् । कोसो-कुसुम्मरक्तवस्त्रं जवधिश्च । कोहल्लो-तापिका ।
ख खजणो-कर्दमः। खंजरो-शुष्कद्रुमः । खंड-मुण्डं, मद्यमाण्डम् । खंडिओ-मागधोऽनिवारश्च । खंडई-असती। खंधमतो-बाहुः। खंधयट्टी-बाहुः । खंधग्गी-स्थूलेन्धाग्निः । खंधोधारो-अत्युष्णाजलधारा । खग्गीओ-प्रमिशः । खच्चलो-अच्छभल्लः । खच्चोला-व्याघ्रः । खजिअ-जीणमुपालब्धम् । खजोओ-नक्षत्रम् । खट्टे-तीमनम् । खटुंग-छाया। सट्टिको-सैनिकः । खडं-तृणम् । । खडइओ-संकुचितः। खडहडो-तरुमर्क खडक्को-लघुद्वारम् । खडुआ-मौक्तिकानि । खड्डे-मध । खड्डा-खानिः, पर्वतखतमित्यन्ये । खडिओ-मत्तः । खणसा-मनोदुःखम् । खण्ण-खातम ।
खण्णुओ-कालकः । खत्तं-खातम् । खर्च भुक्तम्, प्रचुरार्थेऽपि, लक्ष्येषु दृश्यते । खप्परो-रुक्ष: । खम्मवखमो-संग्रामो, मनोदुःखं च ! खरडिअं-कक्ष भग्नं च। खरहिओ-पौत्रः। खरिअं भुक्तम् । खरुलं-कठिनं स्थपुटम् । खलइअं-रिक्तम् । खलगंडिओ-मत्त इत्यन्ये ।। खली-तिलपिण्डिका । खल्लं-वृत्तिविवरं, विलासश्च । खल्ल इअं-संकुचितं प्रहृष्टं च । खल्ला-चर्मम् । खल्लिरी-संकेतः। खवओ-स्कन्धः । खडिसं स्खलितम् । खलिओ-कुपितः । खवो-वामकर, रासमश्च । खव्वुल्लं-मुखम् । खव्वा-वामकरो, रासभश्च । खाइआ-परिखा । खाडइसं-प्रतिफलितम् । खारंफिडी-गोधा । खारयं-मुकुलम् । खिखिणी-शृगाली। खिक्खिडो-कृकलासः । खिक्खिरी-डुम्बादिना स्पर्शपरिहारार्थ चिह्नयष्टिः । खिद्धि-उपालम्भः । खित्तयं-अनार्यों दीत्यं च । खुंखुणओ-ध्राणशिरा । खुंखुणी-रथ्या । खुंडयं-स्खलितम् । | खुंपा-तृणादिमयं वृष्टिनिवारणम् ।
अल्प० देश्य० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org