________________
कच्छुरी]
अल्पपरिचितसेवान्तिकशम्बकोषः, मा० ५, परि० २
कराहतं
कच्छुरी-कपिकच्छू । कजउडो-अनर्थः । कडवो-तृणाद्युत्करः, विष्ठा । कझालं-शेवासः । कटारी-भुरिका । कडतं- मूलशाकं, मुसलं च । कर्ड रं-जीर्णशूर्पाद्युपकरणम् : कडंभुअं-कुटकण्ठः । कडइओ-स्थपतिः । कडअल्ली-कण्ठः। कडअल्लो-दौवारिकः । कडइल्लो-दौवारिकः । कडतला-वक्रमेकधारम, लोहायुधम् । कडसी-मशानम् । कडच्छू-अयोदीं। कडप्पा-टप्रशदभवोऽप्यस्ति वस्त्रैकदेश इति । कडप्पो-निकरः। कडारं-नालिके रम् । कडाहपल्ह स्थि-पार्श्वद्वयाववृतम् । कडिखंभो-कटोभ्यस्तो हस्तः । कडिल्लं-निश्च्छिद्रम्, कटीवस्त्रम्, दौवारिकः, शत्रुराशीम
हनम्, वनं चेति । कडुआलो-घण्टा, लघुमत्स्यश्च । कडो क्षीणः, मृतश्च । कण इ-लत्ता । कणइअं-आर्द्रम्, कृतम्, विचित्रम्, कक्षाकीर्ण च । क गइल्लो-शुकः । कणओ-कुसुमवाच्यः, इक्षुश्च । कणच्छुरी-गृहगीधा । कण्णंबालं-कर्णस्यामरणे कुण्डलादो वर्तन्ते । कण्णसरिअं-काणाक्षिद्रष्टः । कण्णाआसं-कर्णस्याभरणे कुण्डसादी वर्तन्ते । कण्णासो-पर्यन्तः । कण्गोटुिआ-नीरङ्गिका। कण्णोहत्ती-दत्ताकर्णा ।
(
कण्णोच्छडिआ-दत्तकणीया, भाषणार्थ, परवाक्यं गृह्णाति । कण्णोल्ली-चजुरवतंसश्च । कण्णोस्सारअं-काणाक्षिदृष्टम् । कणिआरिअं-काणाक्षिाष्टः। कणिसं-किशारुः । कणेटिआ-गुञ्जा। कणोवअं-उष्णोदकम, उदकमुपलक्षणम् । कतवरो-तृणाधुत्करः । कत्ता-अन्धिका द्यूतकपदिका । कत्सतरी-चेत्कल्होडी। कद्दामओ-महिषः । कप्परिअं-दारितम् । कफाडो-गुहा । कबिडं-गृहपश्चिमाङ्गणम् । कमढो-दधिकलशी, पिढरम्, हलन्मुखं च । कमणी-निःश्रेणिः । कमलो-पिठरः, पटहः, मुखम, हरिण । कम्मण-वक्ष्यादि । कम्हिओ-मालिकः । कमिओ-उपसर्पितः । कयलं-अलिञ्जरः । कयारो-तृणास्करः। करकं-भिक्षापात्रमशोकवृक्षश्चेति । करंजो-शुष्कारवक् । करअरो-स्थूलवस्त्रम् । करइल्ली-शुष्कवृक्षः । करघायलो-क्षीरविकारः किलाटाख्यः । करडो-व्याघ्रः, षदा, कबुरश्च । करमरी-हठहृता, स्त्री। करमो-क्षीणः । करयंदी-मल्लिका । कराइणो-शाल्मलीतरुः । कराली-दन्तपवनकाष्ठम् । कराहतं-वारि। १३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org