________________
ओसा
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ कच्छुरिज
ओसा-निशाजल, हिमं च । ओसाअंतो-जम्मालसः, सीदन, सवेदनश्च । ओसाओ-प्रहारपीडा । ओसाणिहाणं-विधिवदनुष्ठित्तम् । ओसारो-गोवाटः । ओसिंधि-घ्रातम् । ओसिओ-अबल: । ओसित्तं-उपलिप्तम् । ओतिक्खिअं-गतिव्याघातोऽरतिनिहितम् । ओलीमो-अधोमुखः । ओसीस-अपवृतम् । ओसुंखअं-उत्प्रेक्षितन् । ओसुद्ध-विनिपतितम् । ओहंको-हासः । ओहंसो-चन्दनं, चादनघर्षणशिला च । ओहडणी-फलहकार्गला। ओहरणं-विनिपातनम् संभवतोऽप्यर्थस्य संभावनं च। ओहरियो-घातश्चन्दनवर्षण शीला च । ओहसिअं-अस्त्रं, धूतं च । ओहट्टि-अन्य, प्रेों, यस्करेणगृहीतम् । ओहट्टो-अपसृतोऽवगुण्डनं, जीवी चेति । मोहट्ठो-हासः। ओहत्तो-प्रवनतः । ओहाइओ-अधोमुखः । ओहाडणी-पिधानी । ओहारो-कच्छपो, नद्यादीनामन्तापमंशश्चेति । ओहित्य-विषादो, रमसो विवारितं च । ओहोरिअं-उद्गीतम् अवसन्नम् । ओहो- अभिभूतः । ओहुडं-विफलम् । ओहुरं-खिन्नम् । ओहुरं-अवनतं, त्रस्तं चेत्यवम्तिसुन्दरी ।
कंचो-मुसलमुखे लोहवक्षयम् । कंटउच्ची-कणकप्रोतः । कंटाली-कणकारिका। कंटोल-करणीरूपम् । कंठकंची-वस्त्रादीनां कण्ठोनिबद्धो अन्थिः । कंठमल्लं-मृतप्रवहणम्, येन मृतकमुह्यते । कंडपडवा-यवनिका । कंडूरो-बकः । कंडो-दुर्ललः, विपन्नः, फेनश्च । कढदोणारो-वृतिविवरः । कढिओ-दौवारिकः । कंढो-सुकरो मर्यादश्च । कंतु-कामः । कंदलं-कपालम् । कंदी-मूलकशाकम् । कंदो-दृढो मत्तश्च स्तरणे । कंदो,-नीलोत्पलम् । कंपडो-पथिकः । कंबरो-विज्ञानम् । कइअंकसई-निकरः। काअंको-निकरः। कइलबइल्लो-स्वच्छन्दचारीवृषभः । कइउल्लं-स्तोकम् । क उअं-प्रधान चिह्न च । कउलं करीषम् । कउह-नित्यम् । कक्कसो-दध्योदनः । करखंडी-सखी। कक्खडो-पीनः । कग्घाडो-अपामार्गः, किलाटश्च । कग्धायलो-क्षीरविकार:, किलाटास्यः । कच्च-कार्यम् । कच्छपो-भिक्षुभाजनं, दैत्यं च, कमठशब्दभव एव। कच्छरी-पः । ५.च्छुरिअं-ईषितम् ।
कंकेल्ली-अशोकवृक्षः । कंकाई-करणीरूपम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org