________________
ओअल्लो ]
ओअल्लो- पर्यस्त:, कम्पोवोवाटो, बम्बभानश्च । ओआअवः - अस्तसमयः । ओआली - खङ्गदोष:, पङ्क्तिनेति ।
ओआवलो- बालातपः ।
ओइतं परिघानम् ।
ओइन्तणं परिधानम् ।
।
ओइल्ल - आरूढम् ओक्कणी यूका । ओविकअं- उषितम्, वातम् । ओग्गालो - बल्पं स्रोतः ।
ओगिओ - अभिभूतः । ओग्गीओ-नीहारः ।
ओद्यसरो- अनर्थो, गृहवारिप्रवाहश्च । ओचुल्ल - चुल्ल्येकदेशः । ओछि - केशविवरणम् ।
ओच्छन्तं-दन्तधावनम् । ओल्लो बलवान् । ओखाओ-गर्जितम् ।
-
अल्पपरिचित से शान्तिकशब्दकोषः, भा० ५, परि० २
ओरली - दीर्घमधुरध्वनिः । ओरिल्लो - अचिरकालः ।
ओज्यं प्रचोक्षम् ।
ओज्झरो - अस्त्रावरण
ओस्थरिओ-आक्रान्त आक्रममाणश्च ।
ओत्थरो - उत्साहः ।
ओविअं - माक्रान्तं नष्टं च ।
ओप्पा - शाणादिना माण्यादेर्मार्जनम् ।
1
ओज्झायं-अभ्यं, प्रेयं, यश्करेण गृहितम् ।
ओडड्डू - रक्तम् ।
ओड्डणं-उत्तरीयम् ।
ओfoot-बाल्मीकः, पिपोलिसखातो, मृद्राशिरिस्यर्थः (१) । ओर्वाट्टि चाटु |
ओणीवो-नीम् ।
अणुओ-अभिभूतः । ओत्थओ - अवसन्नः ।
ओत्थयं- पिहितम् ।
ओरं चारु ।
ओरं पिअं - आकान्तं नष्टं च ।
ओरतो - विदारितो, गर्विष्ठः, कुसुम्भश्च रक्तश्चेति ।
(
Jain Education International
ओरंजं - नास्तीति भणितं, पर्धा, क्रीडा । ओलइणी - दयिती भूता । ओलक्षणी - नववधू ।
ओलओ - श्येनपक्षी अपलाप: ।
ओलत्थो - विदारितः । ओलावओ श्येनपक्षी ।
ओलित्ती- खङ्गादिदोषः । ओलिप्पं-हासः । ओलिप्पंतो- खङ्गादिदोष: । ओलिम्मा-उपदेहिका ।
ओलो - कुलपरिपाटी ।
ओको छन्नरमणम्, नंष्ट्रव्या यत्र शिशवः क्रीडेति, क्रीडन्ति चक्षुस्थगनम् ।
ओलंपओ तापिका, हस्तः ।
ओलुग्गो-सेवको निश्चायो, निस्थामा चेति ।
ओलुट्ट - आघट्टमाणं मिथ्या च । ओलेहडो- अन्यसक्त तृष्णापरः प्रवृद्धश्व । ओलोइअं - अङ्गे पिनद्धम् । ओल्लणी-मार्जिता ।
ओरिओ-सुतः । ओवं-गजादिन्धनाथं खातम् ।
ओagt - मेघजलसेकः । ओवडो - परिधानकदेशः । ओबरो-निकदः ।
[ ओसठियां
ओवसेरं - चम्वनं, रतियोग्यं चेति ।
ओविअं-प्रारोपितं रुदितं चाटु, मुक्त, हृतं चेति । ओसण- उद्वेगः ।
ओसरिअं - अधोमुखमक्षिनिको च आकीणं चेति । ओसरिआ बलिन्दः ।
ओसक्को - अपसृतः ।
ओसणं- त्रुटितम् ।
ओस डिवअ - गतशोममवसाटव
११ )
For Private & Personal Use Only
1
www.jainelibrary.org