________________
उपसग्गो
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ ओअग्षि
उवसग्गो-मन्दः ।
ऊसाइअं-उरिक्षप्त इति, धनपाल: । उवसेरं-रतियोग्यम् ।
ऊसाइ-विक्षिप्तम् । उव्वर-धर्मः।
ऊसारो-गर्तविशेषः । उज्वहण-महानावेशः ।
ऊसुमि-रुद्धगलं, रोदनम् । उन्धत्तं-नीरागम् ।
ऊसंरुसंभिअं-रुद्धगलं, रोदनम् । (उव्व ई) गलितं च ।
ऊसुक्कि-विमुक्तम् । उव्वा-धर्मः।
ऊहष्ट-उपहसितम् । उव्वाओ-खिन्नः। उव्वाडलं-गोतमुपवनं ।।
एक्कंग-चन्दनम् । उठवाड-पराङ्मुखं, मुरतं, निर्भदिसूरतं च ।
| एक्कधरिल्लो-देवरः। उवाढं-विस्तीणं, गतदुःखं च ।
एक्कणडो-कथकः। उठवाह-धर्मः ।
एक्कमुहो-निधों, दरिद्रः, प्रियश्चेति । उठवाहिओ-उत्क्षिप्तः ।
एक्कलपुडिंग-विरबिन्दुवर्षः । उव्वाहुलं-औत्सुक्यं, व्यं च । उविडिओ-अश्विकप्रमाणो विमुक्तमर्यादश्वेति ।
एक्कसाहिलो-एकस्थानवासी । उन्बीठं-उत्खातम्।
एक्कसिबली-शाल्मलीपुष्पर्नवफलिका ।
एक्कारो-अयस्कारः । उव्वेत्तालं-निरन्तरस्वररुदिते ।
एक्केक्कम-अयोग्यम् । उविधे-शीघ्रम् ।
एक्को-स्नेहपरः । उसोरम-बिसमम् ।
एणुवासिओ-भेकः । उसणसेणो-बलभद्रः।
एत्ताहे-इदानीम् । उसुओ-दूषणम् ।
एत्तोप्पं-एतत्प्रभृतीत्यर्थः ।
एद्वहं- इयत् । ऊआ-यूका ।
एमाणो-प्रविशम् । ऊणवि-आनन्दितम् ।
एमिणिआ-यस्याः, स्त्रियाः, सूत्रेण शरीरप्रमाणं गृहीत्वा ऊमुत्तिअं-उभयपार्श्वघातः ।
प्रक्षिप्यते, कस्मिंश्चिद्वेश आचारविशेषे सैवमुच्यते । ऊरणी-उरभ्रः ।
एराणी-इन्द्राणी, तव्रतस्तया च नीति । करो-प्रामः, सश्च ।
एलविलो-आढमो, वृषभश्च । ऊलो-गतिमङ्गः ।
एलो-कुशलः । ऊप-उपधानम्, शयने मस्तकोत्तम्मनाय यत्रिवेण्यते । ऊसणं-रणरणकः । ऊसलं-पीनम् ।
ओंडलं-केशगुल्फो, धम्मिलप्राया। ऊसलिअं-सरामोचम् ।
ओअं-वार्ता । ऊसविनं-उद्भ्रान्तमूर्वीकृतं ।।
ओअंको-गजितम् । ऊपत्यो-म्मितमाकुलन ।
ओअग्गिअं-अ भभूतं, केशादिना पुञ्जीकर । ऊसातो खेदे सति शिविखः ।
| ओअग्धिसं-घातम् ।
ओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org