________________
उप्फुण्णं ]
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ५; परि० २
[ उवलुअं
उप्फुण्णं-आपूर्णम् ।
'उम्हाविअम्-सुरतम् । सप्फेसो-त्रासः।
उर-आरम्भः । उप्फोओ-उद्गमः ।
उररो-पशुः । उप्पंको-पङ्कः, उच्छ्रयः, समूहो, बहुलं चेति । उरतं-स्फाटितम् । उपिगालिआ-करोत्सङ्गः ।
उरुपुल्ला-आपूपो, धान्यमिधा च । उप्पिजलं-सुरतं, रजोऽकी तिश्चेति ।
उमिल्लं-प्रेरितः । उप्पित्यं-त्रस्तं, कुपितं विश्वुरं च ।
उरुसोल्लं-प्रेरितः । उप्पोलो-सङ्घातः, स्थपुटः ।
उलिअं-निकूणिताक्षम् । उप्पहेड-उद्भटः।
उलित्तं- उच्चस्थितः कूरः । उब्बिब-विन्न, शून्य, भीतमुद्भट, क्लान्तं, प्रकटवेषं च। उलुकसिअं-पुलकितम् । उब्बिबल-कलुषजलम् ।
उलुखंडो उल मुकम्। उब्बुरो-अधिकार्थः।
पट-विनिपातित, प्रशान्तं च । उक्क-प्रलपित, सङ्कट, बलास्कारश्च ।
। उलुहंतो-काकः । उन्भंतो-म्लानः।
उलुहलिओ-तृप्तिरहितः। उभग्गो-गुण्ठितः।
उल्लरयं-कपर्दाभरणम् । उभाओ-शान्तः ।
उल्ललिअं-शिथिलस्थितिः । उन्मालणं-शूर्पादिनोत्पवनम , अपूर्वम् ।
उल्लसिअं-पुलकितम् । उब्भावि-सुरतम् ।
उल्ली-चुल्ली । उन्भासु-गतशोभम् ।
उल्लंटिअं-सञ्चूणितम् । उन्भुआणं-यदग्न्यादिना तप्तं दुग्धादि भोजनादुच्छलति । उल्लुराहो-लघुशङ्खः । उन्भुग्गो-चलार्थः ।
उल्लुक्कं-त्रुटितम् । उम्मंड-हठ, उद्धतं च ।
उल्लुटुं-मिथ्या । उम्मइअं-मूढम् ।
उल्लूडो-अङ्कुरित: आरूढः । उम्मरिअं-उत्खातम् ।
उल्लेवो-हासः । उम्मरो-गृहदेहली।
उल्लेहडो-लम्पटः । उम्मल-स्त्यानम् ।
उल्लोचो-विसानम् । उम्मच्छं-असम्बद्ध, मङ्गोमणित, शोधश्चेति ।
उल्लोलो-शत्रुः । उम्मच्छविअ-उद्भटः ।
उल्हसिअं-उद्भटः। उम्मच्छिअं-षितमाकुलं च ।
उवउज्जो-पकारः । उम्मड्डा-बलात्कारः ।
उवएइआ-मद्यपरिवेषणभाण्डनम् । उम्मत्तो-धत्तूरक:, डोरण्डः ।
उवकसिओ-सनिहितः, परिसेवितः सजितश्च । उम्मत्य-अधोमुखम विपरीतम ।
उवजंगलं-दीर्घः। उम्मला-तृष्णा ।
उवदीवं-अन्यद्वीपम् । उम्मलो-नृपो, मेघः, पोवरश्चेवति, बलात्कारः, कोचित । | उवललयं-सुरतम् । उम्मुहो-दृप्तः ।
| उवलुअं-सलजम् । अन्य देश्य०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org