________________
पच्छिलं ]
सच्छिल्लं छिद्रम् । छुडिओ - सपत्रितः, वाणादिना तिष्यथितः,
इवेति ।
छच्छ्रअं - मयं, चौर्यम् ।
उच्छुरणं- इक्षुवादः ।
खच्छु आरं संछन्नम् । उच्छुरिअं - छादितम् । उच्छुरं - अविनश्वरम् । उच्छुरणं-इभुः ।
उच्छुरणं-इक्षुवाटः । उच्छुच्छ्र- दृप्तः । उच्छल्लो - अनुवादः, खेदश्च ।
उच्छ्र-वातः ।
उच्छेवणं घृतम् । उच्छो-अस्त्रावरणम्, ओज्झरीति । उज्जंगलं बलात्कारो दीर्घं च ।
उज्जडं -उद्वसम् । गिरं- ऐन्धिम् ।
उज्जग्गुज्जं - स्वच्छम् ।
उज्जल्ला - बलात्कारः ।
जाणिअं - निम्नीकृतम् ।
।
उीणिअं - वक्रीभूतम् उजीरिअं - निर्भरितम् ।
उज्जुरिअं - क्षीणम्, शुष्कम्, । उज्जो मिआ - रश्मिः ।
उज्झमणं - पलायनम् ।
आचार्यश्री आनन्दसागरसू रिसङ्कलित :
उड्डुासो-संतापः ।
अपहृत उड्डो - कूपादिखनकः । उठ्डलो - उल्लासः ।
उठ्डल्लो - उल्लासः । उण०मो-समुलतः ।
एडिवो - माषधान्यम् ।
उड्डु हिअं - ऊठायाः, कुपितमुच्छिष्टं च ।
उडू - तृणपरिवारणम, तृणावच्छादनमित्यर्थः ।
उड्डुसो-मत्कुणः ।
उड्डुणो-चोरः ।
उज्झरिअं - काणाक्षि, दृष्टं विक्षिप्तं, क्षिप्तं व्यक्तं चेति । उद्दरिअं - उत्खातः ।
उज्झसो- उद्यमः ।
उड्डुओ- उद्गमः ।
उड्डाणी प्रतिशब्दः कुरसे विष्ठा पविष्ठो मनोरथश्च ।
Jain Education International
उष्णालिअं - कृशमुप्ततं च ।
उइओ - हुंकारो, गगनाश्मुखस्य शूनः शब्दवच ।
उत्तंपिओ - खिन्नः ।
उत्तालं - निरन्तरस्वररुदिते ।
गर्वः ।
उत्ता हिओ - उत्क्षिप्तः । उत्तप्त: । उत्तरिद्धो-हत्य, उत्तहिअं- उत्खाटितम् । उत्तहो - अवटः, कूपः । उत्तप्पो-गत्रितोऽधिकगुणश्च । उत्थलिअं - उम्मुख गतम् । ऊत्थलिअं - गृहम् ।
उत्थग्धो सम्मर्दः ।
उत्थल्ला - परिवर्तनम् ।
उद्धरणं- उच्छिष्टम् ।
उद्धवओ - उत्क्षिप्तः ।
उद्धविअं - अधितम । उद्धच्छवी - विसंवादिता ।
उद्धच्छिअं-निषिद्धम् ।
उद्धत्थो - विप्रलब्धः ।
उद्धाओ - विषमोक्षत प्रदेशः भान्तः सद्घातवचेति ।
उद्दाणा-ली
उद्दामो-सङ्घातः स्थूपुटचच । उद्विसिअं - उत्प्रेक्षितम् ।
उद्वही - उपदेहिका ।
उफुंदोलो - चलार्थ' । उफालो - दुर्जनः । उफुंकिआ - रजकी उप्फुंडिअं- आस्तृतम ।
|
[ उफुंडिअं
( ८
For Private & Personal Use Only
www.jainelibrary.org